शुभेन्दु अधिकारीः निर्वाचन आयोगं प्रति आह्वानं कृतवन्तः यत् बंगालदेशे अस्ति शस्त्रागारविषयकं संज्ञानं गृह्णातु
कोलकाता, 25 सितंबरमासः (हि.स.) । पश्चिमबंगाल-विधानसभा मध्ये नेताप्रतिपक्षः शुभेन्दु अधिकारी गुरुवासरे निर्वाचनायोगं प्रति आह्वानं कृतवन्तः यत् राज्ये 2026 विधानसभा-निर्वाचनात् पूर्वं कथितरूपेण आगतानि हथियारजखीरा विषयकं तात्कालिकं संज्ञानं गृह्णातु।
Suvendu


कोलकाता, 25 सितंबरमासः (हि.स.) । पश्चिमबंगाल-विधानसभा मध्ये नेताप्रतिपक्षः शुभेन्दु अधिकारी गुरुवासरे निर्वाचनायोगं प्रति आह्वानं कृतवन्तः यत् राज्ये 2026 विधानसभा-निर्वाचनात् पूर्वं कथितरूपेण आगतानि हथियारजखीरा विषयकं तात्कालिकं संज्ञानं गृह्णातु।

अधिकारी आयोगं प्रति अपि उक्तवन्तः यत् एषा परीक्षणं केवलं राज्य-प्रशासनं वा आरक्षकम् आधारेण न भवन्तु, अपितु स्वस्वे स्तरात् -परीक्षणं कर्तुम् आयोगः प्रयत्नं कुर्यात्। ते अवदत् — “बंगालस्य जनता निष्पक्षं, स्वतंत्रं, भयमुक्तं च चुनावं अधिकारं प्राप्नुयात्, न तु मुख्यमन्त्री ममता बनर्जी द्वारा नियन्त्रित आतंकराज्येण। यदि निर्वाचन आयोगः बंगाल-आरक्षकम् प्रशासनं च एव आश्रयति, तर्हि लोकतन्त्रं केवलं भगवानेव रक्षिष्यति।”

अधिकारी स्वस्य आरोपस्य समर्थनाय इदानीम् एकस्य वायरल-वीडियो हवाला दत्तवान्। अस्मिन दृश्ये बीरभूम-जिलायां तृणमूल कांग्रेस्-नेतारूपेण कथितः डोलोन शेखः, यः रेत-अवैद्धव्यापारदिषु अपराधेषु भागग्राही इति विज्ञापितः, साक्षात् गोलीकावितरणं कुर्वन् दृश्यते। अस्य घटनायाः सम्बन्धे 24 सितम्बर् दिने हिन्दुस्थान समाचारे प्रतिवेदनम् अपि प्रकाशितम्।

अधिकारी अवदत् यत् एषा पूर्वनियोजित-योजना अस्ति, यस्मात् निर्वाचनात् पूर्वं मतदातृणां भयाभावाय गुंडान् शस्त्रयुक्तं क्रियते। ते अवदत् — “बोलपुर-पुलिसे वायरल-वीडियो दृष्टं, किन्तु कोऽपि कार्यवाही न कृता। किमर्थम्? यतः ममता-आरक्षकदलः तृणमूल कांग्रेस् अपराधिनां सह मिलिता अस्ति।”

नेताप्रतिपक्षः स्मर्तुं दत्तवान् यदा ममता बनर्जी 2011 मध्ये सत्ता प्राप्तवन्त्या, तदा राज्यात् अवैध-शास्त्राणि नष्टयितुं प्रतिज्ञां कृतवन्तः। अधिकारी अवदत् — “अद्य दृष्टव्यं किम्? बम, बंदूक, गोलीका, लघुभूषुण्डी, जिलेटिन-स्टिक इत्यादयः अवैधनिर्माणम् व्यापरः च प्रसारं वर्धते, सर्वं मुख्यमन्त्रीस्य संरक्षणे भविष्यति।”

हिन्दुस्थान समाचार / अंशु गुप्ता