Enter your Email Address to subscribe to our newsletters
ऊना, 26 सितंबरमासः (हि.स.)।भारतीयजनतापक्षस्य ऊनामण्डलाध्यक्षः दविन्दरकौशलः, मेहतपुरबस्देहरामण्डलाध्यक्षः राहुलदेवशर्मा, ऊनामण्डलप्रवक्ताऽपि बलविन्दरगोल्डी च अवदन् यत्, एकस्मिन् पार्श्वे प्रधानमन्त्रिणः नरेन्द्रमोदिनो नेतृत्वे केन्द्रस्य भाजपा–सर्वकारो जनान् प्रति रक्षणदाने निरन्तरं प्रयत्नशीलाऽस्ति। अद्यतनसमये केन्द्रसरकारा जी.एस्.टी. मध्ये ह्रासं कृत्वा सामान्यजनान्, व्यापारीन्, कृषकान्, उद्योगान् च प्रत्यक्षं राहतं दत्तवती अस्ति। एषः उपायः महङ्गाईनिग्रहे, जनहितचिन्तायां च केन्द्रसरकारायाः संवेदनशीलतां प्रकटयति।
किन्तु खेदजनकं यत्, अपरस्मिन् पार्श्वे हिमाचलप्रदेशे कॉंग्रेस्–सरकारा जनान् उपरि भारारोपणाय नूतन–नूतनं उपायं अन्वेषयति। तस्याः ताजं उदाहरणम् अस्ति—सीमेण्टस्य मूल्येषु षोडश–रूप्यकाणि प्रति बोरी इति महान् वृद्धिः। कॉंग्रेस्सरकारस्य एषः निर्णयः तस्मिन् प्रत्येकजने प्रत्यक्षं प्रहारं करोति, यः गृहनिर्माणस्य स्वप्नं पश्यति, यः रोजगारे निर्माणकर्म करोति, यः च पूर्वमेव महङ्गायाः आघातं सहते।
एषा वृद्धिर्न केवलं सामान्यजनान् कष्टयितुं कृताऽस्ति, अपितु प्रदेशस्य जनविरोधिन्याः कॉंग्रेस्सरकारायाः असफलता–कुशासनयोः प्रतीकम् अपि अस्ति। प्रदेशेऽस्मिन् कॉंग्रेस्सरकारा पुनः पुनः जनहितैः सह खिल्वाडं करोति। यस्याः सरकारायाः प्रथमतः प्राधान्यं केवलं सत्तासुखं भ्रष्टाचारश्च भवति, सा सर्वथा सामान्यजनहितरक्षणं कर्तुं न शक्नोति।
भारतीयजनतापक्षः प्रश्नं करोति—यदा केन्द्रसरकारा जनान् प्रति राहतदाने निर्णायकानि पदाानि स्वीकरोति, तर्हि किं कारणम् यत् कॉंग्रेस्सरकारा जनान् प्रति एतावतीं द्वेषभावनां वहति? किं कारणम् यत् पुनः पुनः जनानां धनोपजीविकां छिनत्ति इति प्रकाराणि निर्णयाः स्वीक्रियन्ते? किं एषा नु “गर्जयन्ती तराजुना तोलयन्ती” कॉंग्रेस्स्यैव रूपरेखा, या केवलं वचनानि दातुं समर्थाऽस्ति, भूम्यां तु केवलं महङ्गाईं दुःखानि च जनाय ददाति?
भारतीयजनतापक्षः स्पष्टं कर्तुम् इच्छति यत् जनशोषणविरुद्धं पक्षस्य संघर्षः अनवरतः भविष्यति। कॉंग्रेस्सरकारा एतत् ज्ञातव्या—जनाः सर्वं पश्यन्ति, समये आगते कॉंग्रेस्सर्वकारं उत्तरं दातुं जानाति।
अतः भाजपा प्रदेशसर्वकारं प्रति मागधते यत् शीघ्रं सीमेण्टमूल्यवृद्धिः प्रत्याहर्तव्या, जनानां प्रति रक्षणं दातव्यं च।
---------------
हिन्दुस्थान समाचार