उत्तरकाशी — भारततिब्बतसीमाबलस्य सैनिकाः जगतः सर्वाधिकोच्च-गमनमार्गेषु गण्यं कालिन्दीखालबद्रीनाथमार्गं सफलतया अतिक्रान्तवन्तः
उत्तरकाशी, 26 सितंबरमासः (हि.स.)। भारतीय-तिब्बत-सीमा-आरक्षक-बलस्य (आईटीबीपी) पञ्चदश जवानाः फ्रण्टियर-स्तर-गमन-अभियानस्य ‘हिमादी’ इति नाम्नः अन्तर्गतं १९,४९५ फुट्-उच्चं १११ कि.मी. दीर्घं च कालिन्दीखालबद्रीनाथमार्गं सफलतया अतीत्य ऐतिहासिकसिद्धिं प्राप्
दुनिया के सबसे ऊंचे कालिंदीखाल-बदरीनाथ ट्रैक को आईटीबीपी जवानों ने किया पार


उत्तरकाशी, 26 सितंबरमासः (हि.स.)। भारतीय-तिब्बत-सीमा-आरक्षक-बलस्य (आईटीबीपी) पञ्चदश जवानाः फ्रण्टियर-स्तर-गमन-अभियानस्य ‘हिमादी’ इति नाम्नः अन्तर्गतं १९,४९५ फुट्-उच्चं १११ कि.मी. दीर्घं च कालिन्दीखालबद्रीनाथमार्गं सफलतया अतीत्य ऐतिहासिकसिद्धिं प्राप्तवन्तः। दलेन १६ सितम्बर-दिने नेलाङ्ग-घाटीतः अभियानं आरब्धम्।

दले मार्गदर्शकत्वं कुर्वन् आरक्षकबलस्य पञ्चत्रिंशद् वाहिन्याः पर्वतारोहण-विशारदः *भानुप्रतापसिंहः* उक्तवान् यत् कठिनतमः मार्गः सम्यक् निर्णीतः, दलः च ६ अक्तूबर-दिने बद्रीनाथं प्राप्स्यति।

तेन उक्तं यत् *उप-सेनानी दीपककुमारस्य* नेतृत्वे आरक्षकबलस्य पञ्चत्रिंशद् वाहिन्याः अभियानदलः गङ्गोत्री-धामं बद्रीनाथ-धामं च संयोजयन्तं एतत् कठिनतरं मार्गं सम्पूर्णं कृतवान्।

उच्च-हिमालयप्रदेशे स्थिते कालिन्दीखालबद्रीनाथमार्गे शैत्यकोपाः, हिमस्खलन-भयम्, हिमनदी-विदाराः, प्राणवायोः न्यूनता, तीव्रशीतलता च — एतेषां प्रतिकूलानां परिस्थितीनां अनुभवं कृत्वा सैनिकाः साहसम्, धैर्यम्, पर्वतारोहण-कौशलं, दलगतं सहयोगं च दर्शयित्वा एषः कठिनः मार्गः अतीतः।

आरक्षकबलस्य अस्य अभियानस्य द्वारा सिद्धं यत् ते न केवलं राष्ट्रस्य रक्षायाम् अग्रगण्याः, किन्तु उच्च-हिमालय-प्रदेशेषु मानसिक-दृढता, अनुशासनं, जीवटता च अपि प्रदर्शयन्ति। एषा सिद्धिः पर्वतारोहणक्षेत्रे तेषां शारीरिकमानसिकबलं प्रकाशयति।

-----

हिन्दुस्थान समाचार / Dheeraj Maithani