मुख्यमन्त्री ग्रेटरकैलाशमध्ये स्वचालितं बहुस्तरीयं शटल् पार्किङ् प्रतिष्ठानस्य उद्घाटनं कृतवती
नवदेहली, 27 सितंबरमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखागुप्ता शनिवासरे ग्रेटरकैलाश् इत्यत्र एम्-ब्लॉक् मार्केट् मध्ये दिल्ली नगरनिगमेन निर्मितं अत्याधुनिकं स्वचालितं बहुस्-स्तरीयं शटल् पार्किङ् उद्घाटनं कृतवती। अस्मिन् शटल् पार्किङ् व्यवस्थायाम् एकः
ग्रेटर कैलाश एम-ब्लॉक मार्केट में


नवदेहली, 27 सितंबरमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखागुप्ता शनिवासरे ग्रेटरकैलाश् इत्यत्र एम्-ब्लॉक् मार्केट् मध्ये दिल्ली नगरनिगमेन निर्मितं अत्याधुनिकं स्वचालितं बहुस्-स्तरीयं शटल् पार्किङ् उद्घाटनं कृतवती। अस्मिन् शटल् पार्किङ् व्यवस्थायाम् एकः रोबोटिक् शटल् वाहनः अन्तिमस्थानम् प्रति वाहनं वहति। उद्घाटनसमारे महापौरः राजाइकबालसिंहj, दिल्ली-सरकारस्य कैबिनेट् मन्त्री आशीष् सूदः, सांसद् बांसुरी स्वराज् च, विधायकाः शिखाराय च उपस्थिताः आसन्।

मुख्यमन्त्रीणि उक्तवन्तः– “अयं पार्किङ् प्रणाली यातायातजाम् न्यूनं करिष्यति च नागरिकानां सुरक्षितं व्यवस्थितं च वाहन-स्थानव्यवस्थापनं प्रदास्यति। अनेन राजधानी-नगरे यातायातव्यवस्था अधिकं सुचारू तथा सुविधाजनकं भविष्यति।”

साथैव मुख्यमन्त्रीणि आश्वासयन्ती उक्तवन्तः– “जनसुविधायै तथा विकासकार्याणां कृते अभावः कदापि न भविष्यति। शटल् तथा पजल् पार्किङ् इव आधुनिकाः परियोजनाः दिल्ली-नगरे पार्किङ् समस्यायाः स्थायी समाधानं दास्यन्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता