मुख्यमंत्री डॉ. यादवः 'विश्वपर्यटनदिवसस्य प्रदेशवासिभ्यः पर्यटनप्रेमिभ्यश्च शुभाशंसाः दत्तवान्
भाेपालम्, 27 सितंबरमासः (हि.स.)। विश्वे सर्वत्र अद्य (शनिवासरे) ‘विश्व पर्यटन दिवसः’ आचरिष्यते। अस्मिन् अवसरः प्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवेन सर्वेभ्यः अभिनन्दनं शुभाशंसाः च दत्ताः। ते पर्यटनप्रेमिणः मध्यप्रदेशं प्रति आगमनाय आमन्त्रणमपि दत्तवन
मुख्यमंत्री डॉ. यादव ने 'विश्व पर्यटन दिवस' की प्रदेशवासियों और पर्यटन प्रेमियों को दी शभकामनाएं


भाेपालम्, 27 सितंबरमासः (हि.स.)। विश्वे सर्वत्र अद्य (शनिवासरे) ‘विश्व पर्यटन दिवसः’ आचरिष्यते। अस्मिन् अवसरः प्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवेन सर्वेभ्यः अभिनन्दनं शुभाशंसाः च दत्ताः। ते पर्यटनप्रेमिणः मध्यप्रदेशं प्रति आगमनाय आमन्त्रणमपि दत्तवन्तः।

मुख्यमन्त्री डॉ. यादवः सामाजिकजालपृष्ठे *X* इत्यस्य माध्यमेन अवदत् – ‘विश्व पर्यटन दिवसस्य’ अवसरं सर्वेषां प्रदेशवासिनां पर्यटनप्रेमिणां च हृदयेन अभिनन्दनं शुभकामनाः च। प्राकृतिकसौन्दर्येण, सांस्कृतिकविरासतेन, सजीवेन लोकसंस्कृत्या कलया च, ऐतिहासिकधरोहराभिः च सम्पन्नः मध्यप्रदेशः वस्तुतः भारतस्य हृदयप्रदेशः अस्ति। शिक्षायाः, शौर्यस्य संस्कारस्य च अस्याः अद्वितीयायाः धरायाः — नदीनां मायके इत्यस्य — विश्वस्य पर्यटनप्रेमिभ्यः सर्वेभ्यः हार्देन अभिनन्दनं मया क्रियते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता