मुख्यमंत्री डॉ. मोहनयादवः राजाराममोहनरायं तस्य पुण्यतिथौ च विश्वहिन्दुपरिषदः पूर्वाध्यक्षं अशोकसिंहलं तस्य जयंत्यां च श्रद्धया नत्वा स्मृतवान्।
भाेपालम्, 27 सितंबरमासः (हि.स.)। अद्य (शनिवासरे) क्रान्तिकारी समाजसुधारकः राजा राममोहनरायस्य पुण्यतिथिः अस्ति। अस्यां तिथौ एव विश्वहिन्दुपरिषदः संरक्षकः स्वर्गीयः अशोकसिंहलः जन्मदिने अपि स्मर्यते। एतस्मिन् अवसरे मुख्यमंत्री डॉ. मोहनयादवः उभयोः महाविभ
मुख्यमंत्री डॉ. यादव ने राजा राममोहन राय को पुण्यतिथि पर किया नमन


मुख्यमंत्री डॉ. यादव ने  अशोक सिंघल को जयंती पर किया नमन


भाेपालम्, 27 सितंबरमासः (हि.स.)। अद्य (शनिवासरे) क्रान्तिकारी समाजसुधारकः राजा राममोहनरायस्य पुण्यतिथिः अस्ति। अस्यां तिथौ एव विश्वहिन्दुपरिषदः संरक्षकः स्वर्गीयः अशोकसिंहलः जन्मदिने अपि स्मर्यते। एतस्मिन् अवसरे मुख्यमंत्री डॉ. मोहनयादवः उभयोः महाविभूत्योः स्मरणं कृत्वा विनम्रं श्रद्धासुमनः अर्पितवान्।

मुख्यमंत्री डॉ. यादवः सामाजिकमाध्यमे “एक्स्” इत्यत्र लिखित्वा समाजसुधारकं राजा राममोहनरायं पुण्यतिथौ श्रद्धाञ्जलिं दत्त्वा अवदत्—

“महान् समाजसुधारकः, ब्रह्मसमाजस्य संस्थापकः राजा राममोहनरायः—तेषां पुण्यतिथौ श्रद्धाञ्जलिम् अर्पयामि। भवतः साहसपूर्णाः प्रयासाः समाजे नूतनचेतनाṃ दत्तवन्तः, कुरीतीनां शृङ्खलां भङ्क्तवन्तः, प्रगतिशीलविचाराणाम् आधारं संस्थापितवन्तश्च। सभ्यसमाजस्य निर्माणे सः सर्वदा अविस्मरणीयः भविष्यति।”

अन्ये संदेशे सः अशोकसिंहलं जयन्त्यां नत्वा अवदत्—

“श्रीरामजन्मभूमिआन्दोलनस्य प्रखरस्वरः, राष्ट्रधर्मस्य परमोपासकः, विश्वहिन्दुपरिषदः पूर्वं अन्तर्राष्ट्रीयाध्यक्षः श्रद्धेयः अशोकसिंहलः—तेषां जयन्त्यां विनम्रां श्रद्धाञ्जलिं समर्पयामि। राष्ट्रीयपुनर्निर्माणे अहर्निशं समर्पितं भवतः सम्पूर्णं व्यक्तित्वं कृतित्वं च अनन्तकालपर्यन्तं मातृभूमेः सेवायै प्रेरणां दास्यति। हिन्दुसंस्कृतेः रक्षणाय भवतः योगदानं सदैव स्मरणीयम्।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता