Enter your Email Address to subscribe to our newsletters
नवदेहली, 27 सितंबरमासः (हि.स.)। दिल्ली नगरे उपमहापौर जयभगवानयादवेन शनिवासरे क्रीड़ाङ्गणे हरिकृष्ण क्रिकेट ग्राउण्ड इत्यस्य “स्वच्छता प्रीमियर लीग टी-20” इत्यस्य उद्घाटनम् आयोज्यते।
अस्मिन् अवसरे उपमहापौरः जयभगवानयादवः क्रीडकान् दर्शकान् च सम्बोधित्य उक्तवान् – “स्वच्छता प्रीमियर लीग केवलं क्रीडायाः मंचः नास्ति, किन्तु एषः समाजाय स्वच्छता एकता च प्रदर्शयन् प्रेरकः कार्यक्रमः अस्ति। एतेषु प्रकारेषु स्पर्धासु युवानां मध्ये क्रीडाभावना प्रोत्साह्यते, तेषां च सकारात्मकदिशा प्रदत्तव्या भवति।”
उपमहापौरः सम्प्रेषितवान् यत् अस्मिन प्रीमियर लिगे दिल्ली नगर निगमस्य त्रयोदश दलाः भागं गृह्णन्ति, या आगामिनि दिनेभ्यः दर्शकानां मनोरञ्जनं कृत्वा स्वक्रीडाप्रावीण्यम् प्रदर्शयिष्यन्ति। उद्घाटनकाले बहवः दर्शकाः उपस्थिताः सन्ति, क्रीडकानां च उत्साहवर्धनं कृतम्।
कार्यक्रमस्य सफल आयोजनाय विशेषसहयोगं प्रदत्तुं डीसी संतोष रायाय हार्दिकं धन्यवादं ज्ञापितम्। तेन सह स्थानीयपार्षदः मीनु च अन्ये व्यक्तयः उपस्थिताः।
कार्यक्रमे वक्तारः उक्तवन्तः यत् एषा प्रीमियर लिग न केवलं क्रीडाप्रतिभां प्रोत्साहयति, अपितु समाजे स्वच्छता सामाजिकसचेतना च प्रदर्शयितुं प्रशंसनीयः प्रयासः अपि अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता