सूरज मालीप्रकरणे आंदोलने प्राप्नोत् कांग्रेसपक्षस्य राष्ट्रिय सचिवो धीरज गुर्जरः
चित्तौड़गढ़म्, 27 सितंबरमासः (हि.स.)।जिलाकपासन-प्रदेशे सामाजिक-माध्यमे जलस्य याचिका उठापयन् येन सूरज-मालिना सह जातं प्राणहानिकरं आक्रमणं तस्मिन् प्रकरणे प्रवृत्ते धरणे शुक्रवासरे कांग्रेस-दलस्य राष्ट्रीय-सचिवः धीरज-गुर्जरः आगतः। सः धरणे उक्तवान्— “मे
चित्तौड़गढ़ के कपासन में बीती रात धरने को संबोधित करते कांग्रेस के राष्ट्रीय सचिव।


चित्तौड़गढ़म्, 27 सितंबरमासः (हि.स.)।जिलाकपासन-प्रदेशे सामाजिक-माध्यमे जलस्य याचिका उठापयन् येन सूरज-मालिना सह जातं प्राणहानिकरं आक्रमणं तस्मिन् प्रकरणे प्रवृत्ते धरणे शुक्रवासरे कांग्रेस-दलस्य राष्ट्रीय-सचिवः धीरज-गुर्जरः आगतः। सः धरणे उक्तवान्— “मेवाड-प्रदेशे जलस्य याचनायाः कृते रक्तं स्रावयितुं परम्परा नास्ति।” अस्मिन्नेव काले सः भाजपा-नेतॄन् प्रति तीक्ष्णं प्रहारं कृतवान्।

जनसभा-समीपे अतिरिक्त-पुलिस-अधिक्षकः कपासन-क्षेत्रस्य थानाधिकाऱिणं रतनसिंहम् ‘लाइन-हाजिर’ कर्तुं सूचितवान्। सूरज-मालिना सह जातस्य आक्रमणस्य विरोधे आयोजिते धरणे धीरज-गुर्जरः सायं प्राप्य उक्तवान्— “मेवाड-प्रदेशे जलस्य अधिकारस्य वा सङ्ग्रामे रक्तपातः कदापि परम्परा नासीत्। नेता ‘प्रधान-सेवकः’ भवेत्, किन्तु जनतैव लोकतन्त्रे नित्यं राजा भवति। कोऽपि नेता सर्वदा राजा न भवति, केवलं पञ्चवर्षपर्यन्तं एव तेन अधिकारः लभ्यते।”

गुर्जरः अपि उक्तवान् यत् पूर्व-मुख्यमंत्री अशोक-गहलोतः अहमदाबाद-आस्पताले गत्वा आहतस्य सूरज-मालिनः उपचाराय सप्त-लक्ष-रूप्यकाणां साहाय्यं प्रदत्तवान्। धरणे पूर्व-राज्यमंत्री सुरेन्द्रसिंह-जारावतः, कांग्रेस-जिलाध्यक्षः भैरूलाल-चौधरी, पीसीसी-सदस्यः ललित-बोरीवालः च अन्ये च नेतारः जनान् सम्बोधितवन्तः।

तत्र प्राप्ता अतिरिक्त-पुलिस-अधिक्षिका सरितासिंह पुलिस-अधिक्षकेन मनीष-त्रिपाठीना सह समालोच्य कपासन-थानाधिकारी रतनसिंहम् लाइन-हाजिरं कर्तव्यमिति उक्तवती। अस्य प्रकरणस्य अनुसन्धानं विधानसभाक्षेत्रात् बहिः डीएसपी-स्तरीयेन अधिकाऱिणा करणीयमिति च सम्मतिः दत्ता। आहतस्य सूरज-मालिनः आर्थिक-साहाय्यं दातुं विचारोऽपि कृतः।

प्रदर्शनकारिणः अपि याचितवन्तः यः जनः फैक्ट्री-एचआरं प्रति फोनं कृत्वा सम्पूर्ण-साजिशं कृतवान्, तस्मिन् अपि कठोरं दण्डनं करणीयम्।

---------------

हिन्दुस्थान समाचार