Enter your Email Address to subscribe to our newsletters
विद्वतया, कर्मठतया सह सांगठनिक कौशलायापि स्मरिष्यते प्रो. सिंहः
गोरखपुरम्, 27 सितंबरमासः (हि.स.)।महाराणा प्रताप शिक्षा परिषदस्य अध्यक्षः, पूर्वांचलविश्वविद्यालयस्य पूर्वकुलपतिः प्रो उदयप्रतापसिंहः (यूपीसिंहः) शनिवासरे प्रातःकाले निधनं प्राप्तवान्। ९२-वर्षीयः प्रो.सिंहः विगतकिञ्चित् मासात् अस्वस्थतया अतीतवान्। अध्यापनकर्मणि प्रविश्य तेषां सर्वजीवनं गोरक्षपीठं च महाराणा प्रताप शिक्षा परिषदं च समर्पितम् आसीत्।
प्रो.सिंहः स्वपीठं द्वौ पुत्रौ – दीनदयाल उपाध्यायः गोरखपुरविश्वविद्यालयस्य पूर्वकुलपतिः प्रो.वी.के.सिंहः च यूपीकॉलेजस्य आचार्यः प्रो.राजीवकृष्णसिंहः च परिवारं च अवशिष्टवन्तः।
मूलतः गाजीपुरजिलायाः निवासी प्रो.यूपीसिंहः तेषु दुर्लभेषु जनेषु अभवन् ये गोरक्षपीठस्य लगातार तीन पीठाधीश्वराणां सान्निध्ये कर्म कर्तुं अवसरं प्राप्नुवन्ति। गणितविषयस्य विद्वान् स्वर्गीयसिंहः गोरक्षपीठस्य तत्कालीन पीठाधीश्वर महंत् दिग्विजयनाथजी महाराज्ञा एम्.पी. शिक्षा परिषदस्य महाराणा प्रताप महाविद्यालये शिक्षके रूपे नियुक्तः। गोरखपुरविश्वविद्यालयस्य संस्थापनाय महंत् जी अस्य महाविद्यालयस्य दानं प्रदत्तवान्। ततः प्रो.यूपीसिंहः विश्वविद्यालये गणितशिक्षकः जाताः।
शैक्षिकसेवास्वप्ने, ते अनन्तरं पूर्वांचलविश्वविद्यालयजौनपुरस्य कुलपतिविशेषेण अपि सेवां प्रदत्तवन्तः। महंत् दिग्विजयनाथजी स्मृतिशेषे प्रो.यूपीसिंहः गोरक्षपीठाधीश्वर महंत् अवेद्यनाथजी महाराज्ञा मार्गदर्शने एम्.पी. शिक्षा परिषदस्य सेवा अनुवर्तितवन्तः। अस्य सेवा-साधनायाः अनुष्ठानं वर्तमानगोरक्षपीठाधीश्वरस्य च मुख्यमंत्री योगीआदित्यनाथस्य सान्निध्ये आजीवनं निरन्तरम् आसीत्।
प्रो.यूपीसिंहं विद्वता-कर्मठता-सांगठनिककौशलयोः कारणेन स्मर्तुं शक्यते। डॉ.भोलेन्द्रसिंहः अनन्तरं २०१८ संवत्सरे महाराणा प्रताप शिक्षा परिषदस्य अध्यक्षं नियुक्तः, एवं अन्तिमश्वासपर्यन्तं अस्य पदे स्थातुम् अर्हन्। विगतकिञ्चित् मासान् अस्वस्थत्वस्यापि, ते परिषदायाः कार्यदायित्वे अध्ययनस्य च व्यापृतवन्तः।
शिक्षा परिषद् द्वारा २०२१ संवत्सरे महायोगी गोरखनाथ विश्वविद्यालयं गोरखपुरे स्थाप्य प्रो.यूपीसिंहं प्रतिकुलाधिपतिं नियुक्तवन्तः। ते राष्ट्रिय स्वयंसेवक संघे प्रांतसंघचालकस्य, विद्या भारती च विविधपददायित्वेषु सकुशलं निवर्तितवन्तः।
अन्तिमसंस्कारः मुख्यमंत्री उपस्थित्यै भविष्यति – प्रो.यूपीसिंहस्य अन्तिमसंस्कारः रविवासरे (२८ सेप्टम्बर) पावनराप्तिनदीराजघाटे दुपरे १२ वादने भविष्यति। अस्मिन् अवसरें गोरक्षपीठाधीश्वरः एवं मुख्यमंत्री योगीआदित्यनाथः अपि प्रो.सिंहं अन्तिमवन्दनाय उपस्थितास्ति।
---------------
हिन्दुस्थान समाचार