मध्य प्रदेशे वर्षाकालीनपवनस्य समाप्तौ तीव्रतया वृष्टेः संचेतना, अग्रिमे दिनत्रये कतिपयक्षेत्रेषु पतिष्यति जलम्
भोपालम्, 27 सितम्बरमासः (हि.स.) । मध्यप्रदेशे वर्षाकालस्य निर्गमनप्रक्रिया आरब्धा। प्रदेशस्य एकादशजिल्यः वर्षाकालात् निवृत्ताः। अद्यतनं चतुर्विंशतिघण्टाभ्यः अन्येभ्यः अपि जिल्लाभ्यः वर्षाकालस्य निष्क्रमणं सम्भाव्यते। तथापि मध्ये त्रिदिनपर्यन्तं प्रदे
मौसम (फाइल फोटो)


भोपालम्, 27 सितम्बरमासः (हि.स.) । मध्यप्रदेशे वर्षाकालस्य निर्गमनप्रक्रिया आरब्धा। प्रदेशस्य एकादशजिल्यः वर्षाकालात् निवृत्ताः। अद्यतनं चतुर्विंशतिघण्टाभ्यः अन्येभ्यः अपि जिल्लाभ्यः वर्षाकालस्य निष्क्रमणं सम्भाव्यते। तथापि मध्ये त्रिदिनपर्यन्तं प्रदेशे तीव्रा वर्षा सम्भाविता। इन्दौर-जबलपुरसंभागयोः जलवृष्टिः भविष्यति। भोपालनगरे तु बिन्दुबिन्दुवृष्टेः संभावना वर्तते। अद्य शनिवासरे धार, बडवानी, खरगोन, खण्डवा, बुरहानपुर, बैतूल, छिन्दवाडा, पाण्डुरणा, सेवनी, बालाघाट इत्येषु जिल्येषु तीव्रा वर्षा सम्भाविता।

वातावरणविभागेन निगद्यते यत् प्रदेशस्य दक्षिणभागतः एकः टर्फ इत्याख्यः पवनमार्गः गच्छति। तस्मात् प्रदेशस्य अधोभागे जिल्येषु लघुवृष्टेः प्रवाहः दृश्यते। आगामिनि चतुर्विंशतिघण्टाभ्यः टर्फस्य निम्नदाबक्षेत्रस्य च सक्रियता वर्धिष्यते, तस्मात् वर्षाप्रवाहः भविष्यति। एतेषु दिनेभ्यः किञ्चन जिल्येभ्यः वर्षाकालस्य निवृत्तिः अपि भविष्यति। प्रदेशस्य एकादश जिल्यः वर्षाकालात् सम्यक् निवृत्ताः, ते सन्ति— ग्वालियरं, श्योपुरं, मुरैना, भिण्डं, दतिया, शिवपुरी, गुना, आगर-मालवा, नीमच, मंदसौरं, रतलाम।उज्जयिन्याः, राजगढस्य, अशोकनगरस्य च केषुचित् भागेषु वर्षाकालस्य निवृत्तिः जाताऽस्ति। प्रदेशे जलवृष्टिप्रवाहः अपि प्रवर्तमानः। शुक्रवासरे छिन्दवाडा, दमोह, जबलपुर, मण्डला, नरसिंहपुर, रीवा, सतना, सेवनी, सीधी, उमरिया, बालाघाट, नर्मदापुरस्य पचमढी च क्षेत्रेषु वर्षा अभवत्। पचमढीप्रदेशे अर्धाङ्गुलात् अधिकं जलं पतितम्। येभ्यः सप्त जिल्येभ्यः शुक्रवासरे वर्षाकालः निवृत्तः, तेषु सर्वेषु सामान्यतोऽधिकं जलं प्राप्तम्। गुना-जिल्ये सर्वाधिकं 65.4 इञ्चं जलं पतितम्। दतियायां 29.3 इञ्चस्य स्थाने 33.7 इञ्चं, शिवपुर्यां 55 इञ्चं, रतलामे 48.5 इञ्चं, मंदसौरे 33.7 इञ्चं, आगर-मालव्यां 39 इञ्चं वर्षा अभवत्।शनिवासरे तु टीकमगढे प्रातःकाले एव वातावरणस्वभावः परिवृत्तः। नगरे घनमेघैः सह वर्षा आरब्धा। तवा-जलागारस्य जलस्तरः शीघ्रं वर्धमानः। डैमस्य ग्राह्यप्रदेशे विशेषतः पचमढी-प्रदेशे अन्येषु च उपरिभागेषु घनवृष्टेः कारणेन सततम् जलस्य आगमनं प्रवर्तमानम्। स्थितेः नियमनाय शनिवासरे प्रातः षट् वादने तवा-डैमस्य एकः द्वारः पञ्चपादोन्नतिं यावत् उद्घाटितः। अद्यतनं प्रदेशे 44.2 इञ्चं पर्यन्तं सरासरवृष्टिः प्राप्ता।

हिन्दुस्थान समाचार