मध्यप्रदेशे ‘सूक्ष्मलघुमध्यमउद्योगानां (MSME) कृते IPO अवसराः’ विषयेन अद्य कार्यशाला आयोजिता भविष्यति
भोपालम्, 27 सितम्बरमासः (हि.स.)। मध्यप्रदेशलघुउद्योगनिगमेण सूक्ष्मलघुमध्यमउद्योगविभागेन च संयुक्तरूपेण एमएसएमई (सूक्ष्म–लघु–मध्यम उद्योग) कृते “IPO अवसराः” विषयकः कार्यशाला अद्य (शनिवासरे) भोपालनगरे कोर्टयार्ड् मेरियट् इत्यस्मिन् स्थले प्रातः 10:30 व
एमएसएमई (प्रतीकात्मक तस्वीर)


भोपालम्, 27 सितम्बरमासः (हि.स.)। मध्यप्रदेशलघुउद्योगनिगमेण सूक्ष्मलघुमध्यमउद्योगविभागेन च संयुक्तरूपेण एमएसएमई (सूक्ष्म–लघु–मध्यम उद्योग) कृते “IPO अवसराः” विषयकः कार्यशाला अद्य (शनिवासरे) भोपालनगरे कोर्टयार्ड् मेरियट् इत्यस्मिन् स्थले प्रातः 10:30 वादनात् आयोज्यते। कार्यशाला राष्ट्रीयशेयरविनिमयकं (NSE), पीएचडी वाणिज्य–औद्योगिकमण्डलम् च, विश्वबैंकसमर्थितं RAMP योजना च अन्तर्गतं भवति।

विभागेन प्रदत्तसूचनायाम् उक्तं यत्, अस्याः कार्यशालायाः प्रमुखं प्रयोजनं प्रदेशस्य सूक्ष्म–लघु–मध्यम–उद्योगान् पूँजिबाजारे सूचीकृतान् कर्तुं (IPO) प्रक्रियां तदनुग्रहार्थं च सक्रियं कर्तुम् अस्ति। अस्मिन् कार्यशालायां NSE तः प्रत्यक्षमार्गदर्शनम्, IPO प्रक्रियायाः विस्तृतं विवेचनं, वित्तीयसहाय्यविकल्पानां च चर्चा भविष्यति।

केवलं पञ्जीकृताः प्रतिभागिनः एव प्रवेशं प्राप्स्यन्ति। एषा कार्यशाला प्रदेशस्य उद्यमानां कृते धनविपन्यां सम्बद्ध्य व्यवसायविस्तारम्, निवेशाकर्षणम्, विश्वसनीयतावृद्धिं च साधयितुं सुवर्णसन्धिः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता