राजकीय व्यावसायिक महाविद्यालये पैठाण्यां मनोनीतच्छात्र संघ परिषद् अगृह्णात् शपथवचनम्
पौड़ीगढ़वालः, 27 सितंबरमासः (हि.स.)। राजकीयव्यावसायिकमहाविद्यालये बनासपैठानीयां प्राचार्यः प्रो.(डा.) विजयकुमारः अग्रवालः छात्रसंघनिर्वाचनाधिकारी च डा. कुमारगौरवः जैन इत्युभौ छात्रसंघपरिषदः मनोनीतान् सदस्यान् पदगोपनीयतायाः शपथं कारयामासतुस्तेन सर्वे
पूरा राजकीय व्यवसायिक महाविद्यालय पैठाणी में शपथ  लेते मनोनीत पदाधिकारी


पौड़ीगढ़वालः, 27 सितंबरमासः (हि.स.)।

राजकीयव्यावसायिकमहाविद्यालये बनासपैठानीयां प्राचार्यः प्रो.(डा.) विजयकुमारः अग्रवालः छात्रसंघनिर्वाचनाधिकारी च डा. कुमारगौरवः जैन इत्युभौ छात्रसंघपरिषदः मनोनीतान् सदस्यान् पदगोपनीयतायाः शपथं कारयामासतुस्तेन सर्वे मनोनीतसदस्याः महाविद्यालयस्य विकासे सत्यनिष्ठया कर्तव्यपरायणतया च स्वं महत्वपूर्णं योगदानं दास्यन्ति।

गौरव्यम् यत् श्रीदेवसुमन-उत्तराखण्ड-विश्वविद्यालयात् बादशाहीथौले प्राप्तानां निर्देशनानामनुक्रमेण महाविद्यालयेन छात्रसंघनिर्वाचनस्य २०२५–२६ अधिसूचना २० सितम्बर् दिने प्रकाशिताभूत्। किन्तु कोऽपि छात्रः छात्रा वा नियतसमये रिक्तपदानि प्रति नामांकनं न कृतवान्।

अथ छात्रसंघनिर्वाचनाधिकारी डा. कुमारगौरवः जैन समितेः सहयोगेन प्राचार्यस्य मार्गदर्शनेन च २४ सितम्बर् दिने छात्रैः छात्राभिः सह सभां कृत्वा निर्णयं कृतवान् यत् महाविद्यालयस्य मेधावी छात्राः छात्राश्च येषां नाम मेरिटसूच्यां दृश्यते, ये च विविधानि कार्याणि अङ्गीकुर्वन्ति, तेषां कृते दायित्वं समर्प्यताम्।

अतः छात्रसंघाध्यक्षः सूरजरावतः, उपाध्यक्षाऽञ्जलीभट्टा, सचिवा तनिषागोदियाल्, सहसचिवा संजनाकण्डारी, कोषाध्यक्षी नैनाममगाई, विश्वविद्यालयप्रतिनिधिः देवेंद्ररावतः इत्येते अभिषिक्ताः। मनोनीतसदस्येषु आरती, सानिया, सागरः सिंहः, महावीरनेगी, अङ्कितसिंहः, सुमितसिंहकण्डारी च गणनीयाः।

महाविद्यालयस्य मीडियाप्रभारी डा. प्रकाशः फोंदणी अवदत् यत् सर्वे छात्राः छात्राश्च छात्रसंघाय शैक्षिकसहयोगं दातुं प्रतिज्ञातवन्तः सन्ति।

हिन्दुस्थान समाचार