Enter your Email Address to subscribe to our newsletters
रांची, 27 सितंबरमासः (हि.स.)।उत्तर-पश्चिमबंगालस्य खाडीमध्ये निर्मितं दाबक्षेत्रं दुर्बलतां प्राप्य दक्षिणओडिशातटे शुक्रवासरे पारितम्। तस्मात् रविवासरात् झारखण्डे मौसमस्य स्पष्टता भविष्यति। एषा सूचना राँच्यां मौसमविज्ञः अभिषेकआनन्दः शनिवासरे दत्तवान्।
ते उक्तवन्तः यत् दक्षिणओडिशा-उत्तरा आन्ध्रप्रदेशतटे दूरस्थं उत्तर-पश्चिमं च सन्निहितं पश्चिम-मध्यबंगालखाडीमध्ये स्थितं दाबक्षेत्रं प्रायः पश्चिमस्य दिशं १२ किमी प्रति घटिकायाः वेगेण गतः। तस्मात् दक्षिणओडिशा छत्तीसगढं च यथा प्रायः पश्चिमस्य दिशं गत्वा शनैः शनैः दुर्बलतां प्राप्य निम्नदाबक्षेत्रे परिणतः स्यात् इति सशक्तं सम्भावनम् अस्ति। एतेन मौसमे सुधारः भविष्यति।
शनिवासरे राँच्यां च आसपासेषु प्रदेशेषु प्रातःकाले लघु वर्षा अभवत्, मध्यमगत्या वायुः अपि सञ्चलितम्। तेन जनैः शीतं अनुभूतम्, तापमानं च अवनतं दृष्टम्।
अत्र, गत २४ घटिकासु झारखण्डे अधिकतम वर्षा पलामूजिलायाः चैनपुरे ५१ मिलीमीटर अभवत्। अस्यै समये राजधानी राँच्यां च आसपासेषु क्षेत्रेषु अपि उत्तमा वर्षा अभवत्।
झारखण्डे अधिकतम तापमानं सरायकेलायां ३७.१° सेल्सियस, न्यूनतम तापमानं लातेहारे २१.४° सेल्सियस अभवत्। शनिवासरे राँच्यां अधिकतम तापमानं ३१.६°, जमशेदपुरे ३४°, डाल्टनगंजे ३०.२°, बोकारो ३१.५°, चाईबासायां ३४.८° सेल्सियस अभवत्।
---------------
हिन्दुस्थान समाचार