झारखंड : बंगालस्य खाड़्यां निर्मितो निम्नभारो दुर्बलः , 28 तः स्वच्छं भविष्यति वातावरणम्
रांची, 27 सितंबरमासः (हि.स.)।उत्तर-पश्चिमबंगालस्य खाडीमध्ये निर्मितं दाबक्षेत्रं दुर्बलतां प्राप्य दक्षिणओडिशातटे शुक्रवासरे पारितम्। तस्मात् रविवासरात् झारखण्डे मौसमस्य स्पष्टता भविष्यति। एषा सूचना राँच्यां मौसमविज्ञः अभिषेकआनन्दः शनिवासरे दत्तवान्।
मौसम विभाग के कार्यालय की फाइल फोटो


रांची, 27 सितंबरमासः (हि.स.)।उत्तर-पश्चिमबंगालस्य खाडीमध्ये निर्मितं दाबक्षेत्रं दुर्बलतां प्राप्य दक्षिणओडिशातटे शुक्रवासरे पारितम्। तस्मात् रविवासरात् झारखण्डे मौसमस्य स्पष्टता भविष्यति। एषा सूचना राँच्यां मौसमविज्ञः अभिषेकआनन्दः शनिवासरे दत्तवान्।

ते उक्तवन्तः यत् दक्षिणओडिशा-उत्तरा आन्ध्रप्रदेशतटे दूरस्थं उत्तर-पश्चिमं च सन्निहितं पश्चिम-मध्यबंगालखाडीमध्ये स्थितं दाबक्षेत्रं प्रायः पश्चिमस्य दिशं १२ किमी प्रति घटिकायाः वेगेण गतः। तस्मात् दक्षिणओडिशा छत्तीसगढं च यथा प्रायः पश्चिमस्य दिशं गत्वा शनैः शनैः दुर्बलतां प्राप्य निम्नदाबक्षेत्रे परिणतः स्यात् इति सशक्तं सम्भावनम् अस्ति। एतेन मौसमे सुधारः भविष्यति।

शनिवासरे राँच्यां च आसपासेषु प्रदेशेषु प्रातःकाले लघु वर्षा अभवत्, मध्यमगत्या वायुः अपि सञ्चलितम्। तेन जनैः शीतं अनुभूतम्, तापमानं च अवनतं दृष्टम्।

अत्र, गत २४ घटिकासु झारखण्डे अधिकतम वर्षा पलामूजिलायाः चैनपुरे ५१ मिलीमीटर अभवत्। अस्यै समये राजधानी राँच्यां च आसपासेषु क्षेत्रेषु अपि उत्तमा वर्षा अभवत्।

झारखण्डे अधिकतम तापमानं सरायकेलायां ३७.१° सेल्सियस, न्यूनतम तापमानं लातेहारे २१.४° सेल्सियस अभवत्। शनिवासरे राँच्यां अधिकतम तापमानं ३१.६°, जमशेदपुरे ३४°, डाल्टनगंजे ३०.२°, बोकारो ३१.५°, चाईबासायां ३४.८° सेल्सियस अभवत्।

---------------

हिन्दुस्थान समाचार