प्रत्येकं गृहं मार्गेण योजयितुं सर्वकारस्य प्राथमिकता: दुर्गेश्वर लालः
उत्तरकाशी, 27 सितंबरमासः (हि.स.)। पुरोला-विधानसभा-विधायकः दुर्गेश्वरलालः विकासखण्ड-पुरोला-कंडियाल्-ग्रामः गुंदियाट्-ग्रामः मोटर्-मार्गस्य कि॰मी॰ 7 आरभ्य डामरीकरणकार्यस्य शुभारम्भं कृतवान्। विधायकः उक्तवान् यत् राज्य-सेक्टरम् मद् 2 करोड़ 44 लाख 78 स
पुरोला विधायक दुर्गेश्वर लाल ने किया सड़क के डामरीकरण का शुभारंभ


उत्तरकाशी, 27 सितंबरमासः (हि.स.)।

पुरोला-विधानसभा-विधायकः दुर्गेश्वरलालः विकासखण्ड-पुरोला-कंडियाल्-ग्रामः गुंदियाट्-ग्रामः मोटर्-मार्गस्य कि॰मी॰ 7 आरभ्य डामरीकरणकार्यस्य शुभारम्भं कृतवान्।

विधायकः उक्तवान् यत् राज्य-सेक्टरम् मद् 2 करोड़ 44 लाख 78 सहस्रं रूप्यकाणां स्वीकृत-लागत्-युक्तं कंडियाल्-ग्रामे (पुरोला) पुरोला-गुंदियाट्-मोटर्-मार्गस्य कि॰मी॰ 1–4 पर्यन्तं डामरीकरणकार्यं शारदीय-नवरात्रे भूमिपूजनं कृत्वा आरभ्यते।

विधायकः उद्घोषयत् यत् प्रत्येकं ग्रामं मार्गेण संयोजयितुं अस्माकं प्राथमिकता अस्ति। पुरोला-विधानसभा-संविधानस्य प्रत्येकं ग्रामं मार्गेण संयोज्यते। अद्यत्वे केवलं अल्पा चयनितानि ग्रामाणि मार्गवञ्चितानि सन्ति, किन्तु प्रत्येकं ग्रामं मार्ग-स्वीकृतिः प्राप्ता अस्ति। अस्य मोटर्-मार्गस्य सुदृढीकरणेन सरबडियार्-पट्टी तथा बनाल्-पट्टी पर्यन्तं गमनं सुकरं भविष्यति तथा आवागमनं सुलभं भविष्यति।

अस्मिन अवसरस्मिन् मण्डलाध्यक्षः पुरोला रामचन्द्रः पंवारः, ओबीसी-आयोगस्य सदस्यः मोहब्बत् नेगी, मण्डलमहामन्त्री शिशपालः रावतः, पूर्व-जिलापंचायत्-सदस्यः गोविन्दः रामः नौटियालः, प्रधानः कंडियाल्-ग्रामः गोविन्दः ज्याड़ा, निवर्तमान-प्रधानः बीजूः पंवारः, जयवीरः सिंहः रावतः, नागराजा-मन्दिर-समिति-पुरोला-अध्यक्षः मदनः नेगी, ओडारू-जखण्डी-मटिया-महासू-पुजारीः ओमप्रकाशः नौडियालः च अन्ये च उपस्थिताः आसन्।

हिन्दुस्थान समाचार