Enter your Email Address to subscribe to our newsletters
संवत्सरे 2047 पर्यन्तं उत्तरप्रदेशस्य अर्थव्यवस्था षट् ट्रिलियन् डॉलर् भविष्यति – मुख्यमंत्री
लखनऊनगरम्, 27 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथेन बरेली घटने विषये उक्तम् – “बरेलीमध्ये एकस्य मौलाना इत्यस्य विस्मरणं जातम् यत् शासनस्य स्वत्वं कस्य स्यात्। सः भायोत्पादनम् कृत्वा अवरोधम् स्थापयितुम् इच्छति स्म, किन्तु वयं उक्तवन्तः यत् न जाम् भविष्यति, न कर्फ्यू स्थाप्यते। वयं तादृशं शिक्षां प्रदास्यामः यत् भवतः आगामिन्या पीढ्या अपि दंगं कर्तुं विस्मरेयुः।”
सः बाल्ये 2017 पर्यन्तं तस्य शासनं दंगायाः अपराधिणः क्षणे-क्षणे दण्डितव्यम् कृतम्, तथा तेषां भाषायाम् यथायोग्यम् प्रत्युत्तरं दत्तम्। अस्या दृढतया उत्तरप्रदेशे शान्ति-सुरक्षा नवयुग आरब्धम्, यस्मात् उत्तरप्रदेशस्य वृद्धिकथा आरब्धा।
मुख्यमंत्री योगी आदित्यनाथेन उक्तम् – उत्तरप्रदेशस्य वृद्धिकथा तेषां जनानां कृते अद्भुतं, ये पुरुषार्थे दुर्बलाः, आत्मसामर्थ्यं प्रयोजितुम् भीतः। पूर्वशासनस्य आलोचनया उक्तम् – तेषां अवसरः लभ्यत, किन्तु ताः केवलं पारिवार्यवादं, दस्युता, अराजकता च संयोगेन उपयोक्तवन्तः। प्रधानमंत्री नरेन्द्र मोदिनः मार्गदर्शनम् अनुसृत्य वयं ईश्वरविषये विश्वासं तथा स्वस्य पुरुषार्थे निष्ठां धारयित्वा उत्तरप्रदेशं बीमारू राज्येभ्यः उद्धृतवन्तः। अद्य एषा वृद्धिकथा युष्मभ्यं प्रस्तुतं भविष्यति।
संचाराय सीएजी प्रतिवेदनस्य सूचनया उक्तम् – उत्तरप्रदेशः 2023 तमे वर्षे 37 सहस्रकोटि ः रूप्यकाणां राजस्व अधिशेषेन राज्यः आसीत्, अद्य च एषः वृद्धः 70 सहस्रकोटि अभवत्। एतेषां महतीं जनसंख्यां युक्तः राज्यः विघ्नरहितं स्वस्य सर्वं विकासकर्म शीघ्रं सम्पादयति। परिवारवादः जातिवादः च उत्तरप्रदेशस्य विकासे विघ्नं जनयति स्म। दंगाः व्यापारं नाशयन्ति स्म, भ्रष्ट व्यवस्थायाः नौकरशालां अपंगं कृतवती। किन्तु अद्य वयं तं उत्तरप्रदेशं पुनः भारतस्य अर्थव्यवस्थायाः महत्वपूर्णांशे परिवर्तितवन्तः।
मुख्यमन्त्रिणः उपदेशे उक्तम् – प्रधानमंत्री नरेन्द्रमोदिनः ‘विकसित भारत 2047’ संकल्पं अनुसृत्य उत्तरप्रदेशः नेतृत्वं करिष्यति। विधानसभा चर्चायां 27–28 घंटाः व्यतीतानि। 300 अतिविद्वानां मध्ये परामर्शाः संकलिताः। समर्थ पोर्टलद्वारा 6 लक्षतः अधिकाः परामर्शाः प्राप्ताः। 2016 तमे वर्षे उत्तरप्रदेशस्य अर्थव्यवस्था 12 लाख करोड़ रूप्यकाणि आसीत्, अद्य वित्तीयवर्षे एषा 35 लाख करोड़ रूप्यकं प्राप्ता। प्रति व्यक्ति आय 45,000 रूप्यकात् 1,20,000 रूप्यकं अभवत्। 12 विभागेषु तीव्रं कार्यं समारब्धम्। पर्यटनं, निवेशः, अधोसंरचना च क्षेत्रेषु सुधारः दृष्टः। 52वां निजी विश्वविद्यालयः स्थापितः, प्रत्यक्षं प्रतेकजिलायाः चिकित्सालयं संस्थापयितुं कार्यं प्रवर्तते। पूर्वशासनस्य आलोचनया उक्तम् – ते प्रत्येकं जनपदस्य माफियाः दत्तवन्तः, वयं प्रत्येकं जनपदस्य चिकित्सालयं दत्तुम् उद्यतः।
मुख्यमन्त्रीण गर्वेण उक्तम् – उत्तरप्रदेशः भारतस्य वृद्ध्यन्त्रं अभवत्। देशे यत् मोबाइल् दूरसञ्चार उपकरणं च निर्मीयते, तस्मिन् 55% भागः उत्तरप्रदेशस्य। कृषि क्षेत्रे क्षमता त्रिगुणितं भविष्यति। आधारशिला सिद्धं, दृढं निर्माणं कर्तुं समयः आगतः। योगी आदित्यनाथेन उवाच – 2047 पर्यन्तम् उत्तरप्रदेशः षट् ट्रिलियन् डॉलर् अर्थव्यवस्थायाः रूपं भविष्यति। एषः वर्षः नागरिकानाम् आशाम् आकांक्षां च पूर्णयिष्यति। अन्ते उक्तम् – “विकसित उत्तरप्रदेशः” अस्माकं मन्त्रः, संकल्पः च। एषः दिनचर्यायाः अंशः भवेत्।
कार्यक्रमे डीजीपी राजीव कृष्णः, प्रमुखसचिवगृह संजयप्रसादः, प्रमुखसचिवनियोजनम् आलोककुमारः च सहिताः बहवः जनाः उपस्थिताः।
----------------
हिन्दुस्थान समाचार / अंशु गुप्ता