Enter your Email Address to subscribe to our newsletters
जयपुरम्, 27 सितंबरमासः (हि.स.)।राजस्थान-क्रिकेट-समितेः (आरसीए) निर्वाचनं निरन्तरं विलम्ब्यमानं दृष्ट्वा शासनम् शुक्रवारस्य रात्रौ महत्त्वपूर्णं निर्णयं कृतवान्। सहकारिता-विभागेन आदेशः निर्गतः येन पुनः अधो-होक् (Adhoc) समितये दायित्वं समर्पितम्। अस्याः अन्तर्गतं सवाई-माधोपुर-जिलाक्रिकेट-संघस्य अध्यक्षः दीनदयाल-कुमावतः पुनः समितेः संयोजकः (Convener) नियुक्तः।
समितेः सदस्यत्वे मोहित-यादवः, आशीष-तिवारी, धनञ्जयसिंह-खींवसरः, पिङ्केश्-पोरवालः च पुनः नियोजिताः। त्रैमासिककालपर्यन्तं स्थापिता एषा समिति अधुना २७ दिसंबर-तिथेः पर्यन्तं आरसीए-कार्यकारिण्याः निर्वाचनं करिष्यति।
पुनः संयोजकत्वं प्राप्तवान् दीनदयालः शासनस्य प्रति आभारं व्यक्तवान्, अवदत् च — “प्रदेशे क्रिकेट-क्रिडायाः विकासः अस्माकं प्रथमा प्राथमिकता अस्ति। प्रत्येक-जिले क्रिकेट-भूमेः निर्माणे योजना प्रवर्तमानाऽस्ति, शीघ्रमेव सा यथार्थे दृश्यते।” सः अपि अवदत् यत् जयपुरे आरसीए-समितेः स्वकीयः क्रीडाङ्गणः अपि कतिपयान् मासानाम् अन्तरेण निर्मीयते, यत्र देशीय-क्रिकेट-क्रियाः सञ्चाल्यन्ते।
स्मर्तव्यम्— आरसीए-कार्यकारिणीं भङ्क्त्वा शासनम् २८ मार्च २०२४-तिथौ प्रथमम् अधो-होक्-समितिं स्थापयत्। अद्यावधि पञ्चवारं भिन्नाः समितयः दायित्वेन नियुक्ताः, यत्र भा.ज.पा.-विधानसभा-सदस्यः जयदीप-बिहारिणो नेतृत्वे समितिः अपि निर्वाचनं कर्तुं असफलिता। अस्मिन् वर्षे जून-मासे दीनदयाल-कुमावतः आरसीए-नेतृत्वं प्राप्य अपि स्वकार्यकाले निर्वाचनं न कर्तुं शक्तवान्। अधुना पुनः तस्मै एव एषा सूचना दत्ता।
---------------
हिन्दुस्थान समाचार