हिमुड़ा कार्यालयो नाहनतः स्थानांतरितं कृत्वा घुमारवीं नेतुं तुगलकी-आदेशः - भाजपा
नाहनम्, 27 सितंबरमासः (हि.स.)।भा.ज.पा.-प्रवक्त्रा विनय-गुप्तेन उक्तं यत् राज्य-शासनं पुनः प्रदेशस्य बेरोजगार-युवानाम् उपरि कुठाराघातं कृतवान्। सः अवदत्— “यदा कांग्रेस-शासनम् आगतम् तदा प्रथम-कैबिनेट्-निर्णये एकलक्षं युवेभ्यः रोजगारं दास्यामीति प्रतिज्
हिमुड़ा कार्यालयो नाहनतः स्थानांतरितं कृत्वा घुमारवीं नेतुं तुगलकी-आदेशः - भाजपा


नाहनम्, 27 सितंबरमासः (हि.स.)।भा.ज.पा.-प्रवक्त्रा विनय-गुप्तेन उक्तं यत् राज्य-शासनं पुनः प्रदेशस्य बेरोजगार-युवानाम् उपरि कुठाराघातं कृतवान्। सः अवदत्— “यदा कांग्रेस-शासनम् आगतम् तदा प्रथम-कैबिनेट्-निर्णये एकलक्षं युवेभ्यः रोजगारं दास्यामीति प्रतिज्ञा कृताऽभूत्। किन्तु अद्यापि रोजगारदानं तु दूरेऽस्ति, एतत् शासनं तु विभिन्न-विभागेषु बहुवर्षपर्यन्तं सृजितानि शतशः पदानि अपि निरस्त्य बेरोजगार-युवानाम् आशाभविष्येण सह खिल्वटं करोति।”

विनय-गुप्तेन शनिवासरे उक्तं यत् अद्यतन-समये शासनम् हिमुडा-समितेः निदेशक-मण्डल-सभायाम् एकेन निर्णयेन 347 पदानि निरस्तानि, मुख्य-अभियन्तुः पदं च अपाकृत्य उपदेशकस्य (Advisor) पदं निर्मितम्। एतत् केवलं मित्र-मण्डलीस्य अभिषेकाय कृतमिति।

गुप्तेन तस्मात् शासन-निर्णयात् प्रति तीव्रा निन्दा कृता, अवदत् च— “अस्मात् प्रदेशस्य बेरोजगार-युवानां सर्वाः आशाः विनष्टाः, पदोन्नतेः आशायां स्थितानां कर्मचारिणां च भविष्ये महदन्यायः जातः। एकस्मिन् एव विभागे एवमेवाधिकानि पदानि अपाकर्तुं बेरोजगार-युवानां प्रति महदन्यायः।”

गुप्तेन अपि उक्तं यत् हिमाचल-शासनम् सिरमौर-जिलस्य मुख्यालये नाहन्-नगरे बहुवर्षपर्यन्तं प्रवृत्तं हिमुडा-मण्डल-कार्यालयं अपि घुमारवीं इत्यस्मिन् स्थले स्थानान्तरितुं तुगलकी-आज्ञां दत्तवान्। अस्मात् सिरमौर-जनानाम् मध्ये महद्रोषः उत्पन्नः। सः अवदत्— “कस्यचित् जिलातः अन्यस्मिन् जिले शासन-कार्यालयं स्थानान्तरयितुं कदापि युक्तिसंगतं नास्ति।

---------------

हिन्दुस्थान समाचार