Enter your Email Address to subscribe to our newsletters
- जयकारैः गूंजितं विन्ध्यधाम, षष्ठ्यां उत्पन्नः श्रद्धालूनां अपारसंमर्दः
- भक्तान् दृष्ट्वा वीआईपीतिपंक्तिः निरस्ता, श्रद्धालुभ्यो लब्धं सुगम दर्शनम्
मीरजापुरम्, 28 सितंबरमासः (हि.स.)।
उत्तरप्रदेशराज्ये मीरजापुरे, शारदीय नवरात्रि अवसरे रविवासरे षष्ठीतिथौ मां विंध्यवासिनी दरबारे श्रद्धालूनां विशालभीड़म् अवतिष्ठत। शनिवासरे रात्रौ देरीारम्भे भक्तानां आगमनं प्रारभ्यते स्म, यत् रविवासरे प्रातःकाले मङ्गला आरती उपरान्त तीव्रतया वृद्धिं प्राप्तम्।
मन्दिरप्राङ्गणात् सम्पूर्णमार्गपर्यन्तं जयकारः प्रतिध्वनितः। दर्शनपूजायै दूरस्थजिलातः च समीपप्रदेशात् च श्रद्धालवः मां विंध्यवासिनी दरबारे आगन्तुं प्रवृत्ताः। आस्था-भक्तिभिः पूर्णा भीड् मन्दिरपरिसरं खचाखच परिपूरितं कृतवती।
स्थितिं दृष्ट्वा प्रशासनम् सुरक्षा व्यवस्थां कठोरां कृतवती। अपर पुलिस अधीक्षकः, क्षेत्राधिकारीः च अनेकाः वरिष्ठाः पुलिस अधिकारीः स्थलान्तरालं प्रत्यक्षे स्थिताः तथा श्रद्धालूनां सुगमदर्शनाय मोर्चं संभृतवन्तः। भीड् नियन्त्रणाय बैरिकेडिंग् कृता तथा अतिरिक्तबलं तैनातं। प्रशासनेन साधारणश्रद्धालूनां सुविधायै वीआईपी-लाइनम् पूर्णतः निरुद्धं कृतम्।
अधिकारिणः पुलिसकर्मचारिणश्च स्वयमेव पङ्क्तिषु स्थित्वा श्रद्धालूनां सुव्यवस्थितदर्शनं कर्तुं प्रयत्नवन्तः। मन्दिर प्रशासनतः श्रद्धालूनां कृते जलं, चिकित्सा च अन्याः आवश्यकाः सुविधाः अपि व्यवस्थिताः।
आस्था-सुरक्षयोः मध्ये रविवासरे मां विंध्यवासिनी दरबारः भक्तिमय वातावरणेन प्रतिध्वनितः।
---------------
हिन्दुस्थान समाचार