एशियाचषकस्य अन्त्यक्रीडायां भारतीय क्रिकेटदलं जेतुं मातुर्गंगायाः आरती
जयाय देवाधिदेव महादेवात् मां गंगातः च क्रीडाप्रेमिणोअयाचयन् आशीर्वादम् वाराणसी, 28 सितंबरमासः (हि.स.)। एशियाकप् टी-२० क्रिकेट् फाइनलमध्ये भारतीयदलस्य जयाय रविवासरे उत्तरप्रदेशे वाराणसि नगरस्य नमामि गंगे सदस्यैः क्रीडाप्रेमिभिः सह नवनिर्मिते सा
भारतीय क्रिकेट टीम की जीत के लिए  मां गंगा की आरती करते युवा


जयाय देवाधिदेव महादेवात् मां गंगातः च क्रीडाप्रेमिणोअयाचयन् आशीर्वादम्

वाराणसी, 28 सितंबरमासः (हि.स.)।

एशियाकप् टी-२० क्रिकेट् फाइनलमध्ये भारतीयदलस्य जयाय रविवासरे उत्तरप्रदेशे वाराणसि नगरस्य नमामि गंगे सदस्यैः क्रीडाप्रेमिभिः सह नवनिर्मिते सामनेघाटे मां गङ्गायाः आरती प्रदत्तवती च भारतीयदलस्य उत्साहः अपि वृद्धः।

भारतमतायाः जय-जयकारे मध्ये युवकाः बाबा विश्वनाथं च मां गङ्गां च प्रार्थयन्तः भारतीयक्रिकेट् दलस्य पाकिस्तानदले जयाय आशीर्वादं याचितवन्तः।

एतस्मिन्समये युवकाः भारतीयक्रिकेटराणां छायाचित्राणि, क्रिकेट् बॅट् इत्यादीनि राष्ट्रध्वजेन सह धृत्वा फाइनलमध्ये पाकिस्तानविरोधे भारतस्य अजेयरथस्य शङ्खनादं कृतवन्तः।

भारतमतायाः जयः, चक दे इंडिया, जीतेगा भाई जीतेगा, हिन्दुस्तान जीतेगा, बढ़ते चलो इत्यादीनां घोषैः सामनेघाटपरिसरः प्रतिध्वनितः। घाटे स्थिताः मातरः, भगिन्यः, वृद्धजनः, युवकाः च मिलित्वा टीम् इंडिया कृते प्रार्थना कृतवन्तः।

नमामि गंगे, काशीक्षेत्रसंयोजकः राजेशशुक्लः उक्तवान् – देशस्य गौरवं रक्षायै भारतीयक्रिकेट् दलस्य पाकिस्तानविरोधे एशियाकप्-२०२५ मध्ये केवलं जयः विकल्पः। टीम् इंडिया अस्मिन्समीक्ष्ये किंचित् मूल्ये अपि पराजयं सह्यं न कर्तुं शक्नोति, यतः एषः अवसरः भिन्नः, कारणं पहलगामे घटितः आतंकिकं आक्रमणम्।

अस्मिन्समये जयः केवलं क्रिकेट् दलस्य न, अपि तु सर्वदेशस्य भविष्यति। तस्य महत्त्वं पूर्वतः बहुधा अधिकम्। मैचस्य परिणामः केवलं ट्रॉफीधारणस्य न, अपि तु देशस्य आत्मानं तृप्तये।

आयोजनेऽस्मिन् सुभाषश्रीवास्तवः, महेन्द्रतिवारी, एस. एन. सिंहः, रमेशकृष्ण पाण्डेयः, मीना देवी, रमेशकृष्णश्रीवास्तवः, वंश नारायणः, ओमप्रकाशः रायः, विष्णुशङ्करः इत्यादीनां सहभागिता अवर्तत।

---------------

हिन्दुस्थान समाचार