Enter your Email Address to subscribe to our newsletters
बलरामपुरम् 28 सितंबरमासः (हि.स.)।
मुख्यमन्त्री योगी आदित्यनाथः अद्य प्रातःकाले देवीपाटन–मन्दिरस्य गर्भगृहं प्राप्य माँ पाटेश्वरी–देव्याः पूजनं अर्चनं च कृतवान्। सः शक्तेः आराधना कृत्वा राष्ट्रस्य प्रदेशस्य च कल्याणं कामयामास।
माँ पाटेश्वरी–देव्या: पूजायाः अनन्तरं मुख्यमन्त्री गौशालां प्राप्य गौवंशान् हरित–चारा–दत्त्वा पोषितवन्तः।
मुख्यमन्त्री लगभग ९:४० वादने देवीपाटन–मन्दिरात् बलरामपुरं प्रति प्रस्थानं करिष्यन्ति। बलरामपुरे ते ८२५ कोटि रूप्यकाणां अधिक–परियोजनानां लोकार्पणं करिष्यन्ति।
मुख्यमन्त्री द्विदिनीय–भ्रमणाय गतकाले सायं ५:४० वादने देवीपाटन–मन्दिरं प्राप्य आगतः। अद्य प्रातःमुख्यमन्त्री योगी–आदित्यनाथस्य एकः झलकं द्रष्टुम् इच्छन्तः भक्ताः मन्दिर–परिसरे विशाल–संख्यया सङ्गतः। मुख्यमन्त्रीं दृष्ट्वा भक्तानां ‘जय श्रीराम्’ उद्घोषः जातः। मुख्यमन्त्री अपि भक्तान् दृष्ट्वा हस्तं हिलयित्वा तेषां अभिवादनं स्वीकरोति स्म।
अस्मिन अवसरे देवी–पाटन–पीठाधीश्वरः महन्तः मिथलेश–नाथ योगी–महाराजः अपि उपस्थितः। समग्रे मन्दिर–परिसरे सुरक्षा–व्यवस्था दृढा आसीत्। सर्वे प्रवेश–द्वाराणि निरुद्धानि, केवलं मुख्य–गेट् द्वारा भक्तानां आगमनं सम्भवति।
---
हिन्दुस्थान समाचार