Enter your Email Address to subscribe to our newsletters
कानपुरम्, 28 सितंबरमासः (हि.स.)।
दीपावली–पर्व समीपं वर्त्तते। एतत् पर्व प्रकाशस्य प्रतीकः इत्युच्यते। अस्य पर्वस्य अवसरतः जनाः गृहेषु, विक्रय–कक्षेषु, कार्यालयेषु सज्जां कुर्वन्ति तथा प्रकाश–साधनानि अपि स्थापयन्ति।
नगर्यां ५० कोटिरूप्यकाणां अधिक–मूल्यस्य इलेक्ट्रिक–लाइट्–वलयानां च व्यापारः क्रियते। मनीराम–बगिया–बाजारे बहुवर्णप्रकाशवल्लीनां ग्राहकेषां ध्यानम् आकर्षयन्ति। विपणीनाम्अनुसारम्,एतत् वर्षं चायनीज–प्रकाशवल्लीनाम् अपेक्षया स्वदेशी–सामग्र्याः अपेक्षा वर्धिता। एतेषां मूल्यं ३५ रूप्यकेभ्यः २००० रूप्यकपर्यन्तम् अस्ति। पूर्वं चायनीज–लाइट्–झालराः अल्पार्घेभ्यः कारणात् शीघ्रं विक्रय्यन्ते स्म, किन्तु शीघ्रं भीनानि अपि अभवन्। एतेषु विचार्य, देशीय–संस्थाः न्यून–विद्युत–व्यययुक्तानि, सुन्दरानि, दीर्घायु–सामग्री–उत्पादानानि आपणे प्रेषितवन्तः, यानि ग्राहकेषु आकर्षणं जनयति।
यद्यपि मनीराम–बगिया–बाजारः इलेक्ट्रॉनिक–उपकरणानां निमित्तं प्रसिद्धः, परन्तु दीपावली–अवसरस्य आगमने ग्राहकेषां भीड् बहुगुणिता वर्धते।
मनीराम–बगिया–स्थितः झालर–विक्रेता दीपक–गुप्ता उवाच यत् प्रायः एकः मासः पूर्वं दुकानदाराः मालस्य स्टॉकं कृतवन्तः। तत्र लघु–बल्ब–झालरात् आरभ्य उच्च–गुणवत्ता–मल्टी–कलर–रिमोट–झालरासम्मिलिताः। अतिरिक्तं डिजिटल–झरना, मल्टी–कलर–ट्यूब–रनिंग–झालराः, तथा LED–लाइट् अपि बहु–अपेक्षाः प्राप्यन्ते। एतेषां मूल्यं ३५ रूप्यकात् २५०० रूप्यकपर्यन्तम्।
विक्रेता सोहेल–अंसारी उवाच यत् एषः वर्षः इलेक्ट्रॉनिक–दीपः अपि ग्राहकेषु अतीव प्रियः। एते दीपाः विद्युत्–स्रोतस्य वा सेलस्य अपेक्षया द्वौ–बून्दौ–जलेन प्रज्वालयितुं शक्नुवन्ति। ग्राहकेषां आकर्षणाय दुकानदाराः दुकानस्य बहिर्गते अपि विभिन्न–झालराणि सज्जीक्रियन्ते।
मनीराम–बगिया–आपणे नगरस्य एव न, अपितु आसपास–जिलासु स्थानानि आपणिकाः अपि क्रय–विक्रयाय आगच्छन्ति। अन्ते, व्यापारीणां अपील — चायनीज–लाइट्–झालराणि क्रेतुम् अपेक्षया स्वदेशी–सामग्रीं क्रेतुम्, यतः तस्य प्रत्यक्ष–लाभः भारत–देशाय स्यात्।
हिन्दुस्थान समाचार