Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 28 सितंबरमासः (हि.स.)।
प्रधानमन्त्रिणो नरेन्द्रमोदिनो नेतृत्वे नवभारतस्य दर्शनं जातम्। भेदभावविना सर्वेभ्यः कल्याणकारी योजनानाम् लाभः प्रदत्तः। किन्तु काञ्चन तत्त्वाः अपि सन्ति येषां विकासः न रोचते। उत्सवकाले ते अराजकता सृजितुं इच्छन्ति। तेषां प्रति मुख्यमंत्री योगी आदित्यनाथ बलरामपुरे उक्तवान् – यदि विकासे बाधक भविष्यसि, तर्हि तव विनाशस्य कारणं भविष्यति। भारतभूमौ गजवा हिंद् स्वीकार्यं नास्ति।
मुख्यमंत्री उक्तवान् – ये जनाः पूर्वसमा सपा वा कांग्रेस सरकारकाले दंगायाम् प्रवृत्ताः, ते स्वमोहं दूरं कुर्युः। तदा सरकारा तेषां आवभगतं कुर्वन्ती। अधुना डबल इंजन सर्वकारास्ति, यदि किञ्चन उपद्रवकर्मणि प्रयत्नः भविष्यति, तर्हि प्रत्यक्षं नरकं गमिष्यति। गजवा हिंद् नारया भारतविरोधिनां कर्माणि भारतभूमौ न चलिष्यन्ति। यदि कस्यचित् नरके गन्तुं इच्छा अस्ति, ते गजवा ए हिंद् कथं सन्देशं द्रष्टुं शक्नुवन्ति।
यः भारतवर्षे निवसन् भारतविरोधिनां कर्मेषु लिप्तः, तस्मात् सजगः भवितव्यम्। समयसमये प्रशासनं सूचितं कर्तव्यम्। लातौभूताः कथाभिः न शम्यन्ति। सरकारा जीरो टॉलरेंस नीत्या कार्यं कुर्वन्ति। अस्माकं संवेदना गरीबेषु, भगिन्यः पुत्र्यः च, व्यापारेषु च अस्ति।
बरेली घटनेषु मुख्यमंत्री उक्तवान् – येषु हस्ते लेखनी स्यात्, तेषु I Love Mohammad लेखनपटलधारणेन उपद्रवः प्रयत्नः जातः। प्रदेशे अराजकता स्वीकृतः नास्ति। ये भी विधिं हस्ते ग्रहीष्यन्ति, तेषां प्रतिकारः बिना याचना नरकस्य टिकटं दत्त्वा भविष्यति। ड्रोन् नामधेयं अपि कदाचित् चौर्यनाम्ना अफवाहः प्रसरति। एतेषां जनानां उपरि गैंगस्टर् न्यायः भविष्यति।
मञ्चात् जनजागरणाय आह्वानं कृतवती – यदि कोऽपि भय-दहशतिमयान् वातावरणं सृजति, तर्हि प्रथमं बोधयतु। न माने तर्हि पुलिसः तं सज्जयिष्यति। शिक्षा संवर्धनाय प्रतिमण्डले विश्वविद्यालयः प्रदत्तः। शीघ्रं तस्मिन् कमिश्नरी स्पोर्ट्स् कॉलेज् अपि स्थाप्यते।
मुख्यमंत्री योगी बलरामपुरे घुघुलपुरे राजकीय पॉलीटेक्निक कॉलेज् उद्घाट्य जनपदवासिभ्यः ८२५.२९ कोटिकोटीनि १२४ योजनानां सौगातं दत्तवान्।
मुख्यमंत्री ७ फेब्रुवरि २०२० दिने राजकीय पॉलीटेक्निक भवनस्य निर्माणकार्यस्य शिलान्यासम् कृतवान्। २०२९.०० लक्ष् रूप्यकाणि व्ययित्वा निर्माणकार्यं समाप्तम्।
मुख्यमंत्री योगी द्विदिवसीय भ्रमणे गतकाले देवीपाटनमन्दिरे आगतः, रात्रौ तस्मिन विश्रामः कृतः। अद्य प्रातः माँ पाटेश्वरी दर्शनपूजनं कृत्वा बलरामपुरं आगतः। बलरामपुरे जनपदवासिभ्यः बहुविध योजनानां सौगातः प्रदत्तः। तत्र लाभार्थिभ्यः चेक् अपि प्रदत्तः। बलरामपुरविकासविषयकं लघुचलचित्रं अपि दर्शितम्।
---
हिन्दुस्थान समाचार