मध्‍य प्रदेशस्य इंदौर संभागस्य चतसृषु जिलासु अद्य महद्वृष्टेः संकेतः , भोपाल-जबलपुरे जलबिंदुपातः
- प्रदेशस्य 12 जिलाभ्यो वर्षापवनस्य समाप्तिः , अधुना यावत्44.3 इंचमितम् अंकितम् भोपालम्, 28 सितंबरमासः (हि.स.) ।मध्यप्रदेशे वर्षापवनस्य वियोगः आरब्धः। काचित् जिलासु मानसूनः प्रत्यागतः, परन्तु अन्येषु कतिपय जिलासु वर्षा–गतिविधयः अद्यापि निरन्तरं सन्
मौसम (फाइल फोटो)


- प्रदेशस्य 12 जिलाभ्यो वर्षापवनस्य समाप्तिः , अधुना यावत्44.3 इंचमितम् अंकितम्

भोपालम्, 28 सितंबरमासः (हि.स.) ।मध्यप्रदेशे वर्षापवनस्य वियोगः आरब्धः। काचित् जिलासु मानसूनः प्रत्यागतः, परन्तु अन्येषु कतिपय जिलासु वर्षा–गतिविधयः अद्यापि निरन्तरं सन्ति।

अद्य रविवासरे इन्दौर–संभागे चतुने जिलासु अलीराजपुर, धार, बड़वानी, खरगोन इत्यत्र तीव्र–वर्षायाः संचेतना प्रसारिता। राजधानी–भोपाल तथा जबलपुर–नगरयोः बूंदाबांदी सम्भाव्यते। अन्येषु जिलासु गरज–चमक–सहितं हल्का वर्षा सम्भाव्यते।

वातावरण–विभागस्य अनुसारं, राज्यस्य दक्षिण–भागे एकः ट्रफ् मार्गेण व्याप्यति। अन्यत्र, बंगाल–खाड़ी–कक्षे एकः डिप्रेशन सक्रियः अस्ति। अस्य कारणेन दक्षिण–भागे वर्षा–क्रमः आरब्धः। शनिवासरे भोपाल–नगरं दिने कतिपय स्थलेषु बूंदाबांदी अभवत्, रात्रौ तीव्र–वर्षा अभवत्। नर्मदापुरम्–इटारसी–स्थले अपि तीव्र–वर्षा अभवत्, यतः तवा–डेम्–तत्र त्रयः गेट् उद्घाटिताः। इटारसी–स्थले अद्यावधि ५३ इंच् वर्षा अभवत्।

जबलपुर–नगरं प्रातःकाले मेघैः व्याप्यते, अपराह्णे तीव्र–वर्षा अभवत्। खरगोन–कसरावद–क्षेत्रे ४५ निमेषपर्यन्तं वायुसहितं तीव्र–वर्षा अभवत्। बैतूल्, रायसेन, राजगढ्, रतलाम्, श्योपुर्, छिन्दवाड़ा, दमोह्, मंडला, नरसिंहपुर्, छतरपुर–नौगांव्, रीवा, सागर्, सिवनी, टीकमगढ़्, उमरिया, बालाघाट्, बड़वानी–जिलासु कतिपय स्थले तीव्रः, कतिपय स्थले हल्का वर्षा–क्रमः निरन्तरः।

उज्जैन–जिलायाः शनिवासरे मानसूनः प्रतिप्रस्थः। एतत् मिलित्वा राज्ये १२ जिलासु मानसूनः प्रतिप्रस्थः। तेषु ग्वालियर्, श्योपुर्, मुरैना, भिंड्, दतिया, शिवपुरी, गुना, आगर–मालवा, नीमच्, मंदसौर्, रतलाम् च सम्मिलन्ते। राजगढ् तथा अशोकनगर–काचित् भागतः मानसूनः प्रत्यागतः।

अद्यतन–वर्षापवन–ऋतौ राज्ये औसत–वर्षा ४४.३ इंच् अभवत्। अपेक्षितं ३७.१ इंच्। अतः ७.२ इंच् अधिकं वर्षा अभवत्। राज्यस्य सामान्य–वर्षा औसत ३७ इंच् अस्ति। एषः लक्ष्यम्–कोटा सप्ताहे पूर्वं सम्पूर्णम् अभवत्। अद्यावधि ११८ प्रतिशतं वर्षा सम्पूर्णा।

हिन्दुस्थान समाचार