ठाणेनगरे महद्वर्षा ,प्रशासनमवदत्-जनास्तिष्ठेयुस्सचेताः
मुंबई, 28 सितंबरमासः (हि. स.)।भारतीय–वातावरण–विभागस्य (IMD) परामर्शानुसार ठाणे–जिलासहित येषु जिलासु रेड–अलर्ट जारीः अस्ति, तेषु कल्याण–प्रातः ३ वादने तीव्र–वर्षायाः सम्भावना आसीत्। एतत् दृष्ट्वा, जिलाप्रशासनं सम्पूर्णतः सतर्कम् अस्ति तथा नागरिकानां स
ठाणेनगरे महद्वर्षा ,प्रशासनमवदत्-जनास्तिष्ठेयुस्सचेताः


मुंबई, 28 सितंबरमासः (हि. स.)।भारतीय–वातावरण–विभागस्य (IMD) परामर्शानुसार ठाणे–जिलासहित येषु जिलासु रेड–अलर्ट जारीः अस्ति, तेषु कल्याण–प्रातः ३ वादने तीव्र–वर्षायाः सम्भावना आसीत्। एतत् दृष्ट्वा, जिलाप्रशासनं सम्पूर्णतः सतर्कम् अस्ति तथा नागरिकानां सुरक्षा–निमित्तं सर्वे आवश्यक उपायाः क्रियन्ते।

प्रशासनद्वारा तात्कालिक–उपायानां चर्चा राज्य–मुख्य–सचिव–राजेश–कुमारः राज्यस्य शीर्ष–अधिकारिभिः सह कृतवान्। सर्वे प्रशासनिक–एजेंसी–तयारि–सततं–स्थितुं निर्देशाः प्राप्यन्ते। उक्तम् यत् सर्वे नगर–निगमाः, जिला–परिषदाः, नगर–पंचायते, उप–विभागीय–अधिकारी (SDO), तहसीलदारः, पटवारी, ग्राम–सेवकः, तथा पुलिस–पाटिलः सतर्काः सन्तु।

जिलाधिकारी तथा जिला–आपदा–प्रबंधन–प्राधिकरणः सेना, राष्ट्रिय–आपदा–प्रतिक्रिया–बल (NDRF), राज्य–आपदा–प्रतिक्रिया–बल (SDRF) च सह मिलित्वा बचाव–अभियानाय सज्जां कृतवन्तः। आवश्यकतायाम् नागरिकान् सुरक्षित–आश्रय–स्थलेषु वा राहत–शिविरेषु प्रेषयितुं निर्देशाः दत्ताः। विशेषतः समुद्र–तट–नजिक–ग्रामेषु दृष्टि–रक्षणं कर्तव्यम्, तथा मत्स्य–कर्मकरिणां ज्वार–समय–निरीक्षणं कृत्वा सतर्कं भवितव्यं चेतव्यम्।

प्रशासनस्य नागरिकेषु आह्वानं निवेदनों च— जिलाधिकारी तथा जिला–आपदा–प्रबंधन–प्राधिकरण–अध्यक्षः डॉ. श्रीकृष्ण–पंचालः, निवासी–उप–कलेक्टरः तथा मुख्य–कार्यकारी–अधिकारी डॉ. संदीप–माने च नागरिकान् चिन्ता–रहितान् भवितुम् अपील कृतवन्तः। सरकारः प्रशासनश्च तेषां सुरक्षा–निमित्तं सम्पूर्णतः तत्परः। कस्यापि परिस्थितौ व्यग्रता न आवश्यकी।

नागरिकाः प्रशासन–निर्देशान् पालनं कुर्वन्तु। सुरक्षित–स्थलेषु वासं कुर्वन्तु। पुरातनाः वा जोखिम–युक्ताः भवनानि वासाय योग्यं सावधानता धर्तव्यम्। आवश्यकतायामेव गृहात् बहिर्गमनं कुर्वन्तु। कस्यापि आपात–स्थितौ निकटतम–प्रशासनिक–कार्यालयं वा राहत–केंद्रं सम्पर्कः कर्तव्यः। अस्य स्थितौ ठाणे–जिला–प्रशासनः अपि प्रशासनस्य सहयोगं कर्तुम् तथा स्वं परिवारं च रक्षितुम् आह्वानं कृतवान्।

---------------

हिन्दुस्थान समाचार