Enter your Email Address to subscribe to our newsletters
धमतरी, 28 सितंबरमासः (हि.स.)।नयनाभिरामः स्वरूपः आकर्षणस्य केन्द्रं जातः। आदर्श–दुर्गोत्सव–समितिः अतीतानि १५० वर्षाणि दुर्गा–विराजित–नवरात्रि–पर्वेऽभ्युद्यतं कार्यं कुर्वन्ति। अस्मिन वारे धमतरी–वासिनः गृहात् एव रतनपुर–महामाया–देव्या: दर्शनस्य सौभाग्यं प्राप्नुवन्ति।
आदर्श–दुर्गोत्सव–समितिः शारदा–चतुष्पथ–टिकरापारा द्वारा सृष्टे स्वरूपे रतनपुर–प्रसिद्ध–महामाया–मन्दिरस्य हूबहू–प्रतिकृति निर्मिता। एषा नयनाभिरामः झांकी भक्तानां मध्ये आकर्षणस्य केन्द्रं जातः। प्रातःतः सायं पर्यन्तं दर्शनार्थिनां भीड् दृश्यते। समितिभिः भव्ये पण्डाले माता विराजिता, नयनाभिरामाः स्वरूपाः अपि सुसज्जिताः।
समितेः सदस्याः देवेन्द्र–नेताम्, रुद्रेशः, राजेश–सोनकरः, राहूलः, प्रिन्सः च उक्तवन्तः यत् पूर्वजो मां दुर्गा–प्रतिमा विराजितुं आरब्धवन्तः। एषा परम्परा अद्यापि पीढी–पीढी संवर्तते। अस्मिन् नवरात्रे विशेषः स्वरूप–सज्जनं कृतम्। एषः क्रमः लगभग १५० वर्षाणि चलति। इदानीं तृतीया पीढी आयोजने संलग्ना।
अस्मिन वर्षे रतनपुर–महामाया–देवी–मन्दिरस्य हूबहू झांकी सजिता। या भक्तानां मध्ये आकर्षणस्य केन्द्रं जातम्। रतनपुर–महामाया–देव्या: दर्शनं झांक्या द्वारा धमतरी–नगरं प्राप्य भक्तानां उत्साहः दृष्टव्यः। अनेन कारणेन नयनाभिरामं झांकिं प्रति प्रतिदिनं भीड् सज्जीक्रियते। भक्ताः स्व–स्व–रूपेण माता–प्रति आस्थां प्रकटयन्ति।
समितेः मनीष–चुगवानी, हरीश–नाग, दिनेश–रावतः च उक्तवन्तः यत् रतनपुर–महामाया–देवी–मन्दिरस्य झांकीं जमकरं प्रशंसां प्राप्नोति। पण्डाले नक्काशी–कलायाम् महाकाली, भद्राकाली, सूर्य–देवः, भगवान् विष्णुः, हनुमान्, भैरव–देवस्य आकृतयः निर्मिताः। महामाया–मन्दिर मुख्यतया देवी–दुर्गा तथा महालक्ष्मी–देव्यौ समर्पितम्। एषः भारतस्य ५२ शक्तिपीठेषु एकः। मन्दिरस्य गर्भगृहं स्थापितानि प्राचीन–प्रतिमाः उत्कर्ष–कलाकृती–दर्शनीयाः। गर्भगृहस्य पुरतः द्वे सिंह–प्रतिमाः स्थापिता: यतः भक्तानां प्रवेशः सम्भवति। पण्डाले प्रवेशे एव अनुभवः यथा वयं रतनपुरं आगतः स्मः।
समितेः राजेश–सोनकरः, रुद्रेश–कुमारः, देवेन्द्र–नेताम् च उक्तवन्तः यत् समितेः उद्देश्यः भक्तानां छत्तीसगढ–मुख्य–देव्या: झांक्याः माध्यमेन दर्शनं प्रदातुम्। अस्याः परम्परायाः अन्तर्गतं विभिन्न–देव्यः झांक्यः निर्मीयन्ते। २०२३ तमे वर्षे गंगरेल–स्थितं वनदेवी–माँ–अंगारमोटी–झांकी निर्मिता। तस्याः पूर्वं राजिम–क्षेत्रस्य जतमई–माता–झांकी सजिता। अनन्तरं नगरस्य आराध्य–देवी–माँ–विन्ध्यवासिनी–झांकी निर्मिता। झलमला–स्थिता गंगा–मैया–पश्चात् २०२४ तमे वर्षे दंतेवाडा–स्थिता दंतेश्वरी–माँ–मन्दिरस्य स्वरूपं निर्मितम्।
समितौ १०० आधिक–सदस्याः सन्ति। ते १० वर्षेभ्यः बालकात् ८० वर्षेभ्यः वृद्धः पर्यन्तं विस्तीर्णाः। बहवः दूर–दराज–स्थित–मन्दिरं प्रति न गन्तुं शक्नुवन्ति। एतेषां दर्शनं समितेर्माध्यमेन स्वरूपं प्रदत्तम्।
हिन्दुस्थान समाचार