राष्ट्रं परमवैभवं प्रतिनेतुं शतवर्षेभ्यः पूर्वम् आरएसएस इत्यस्य स्थापना : क्षेत्र कार्यवाहः
-अस्माकं देशः अनादि कालात् शक्तेः उपासना करणीया :संत यमुनापुरी-सेवा भारती, प्रयाग दक्षिण भागे धूमनगंजे अकरोत्351 शक्ति स्वरूपा कन्यानां पूजनं वंदनं च। प्रयागराजः, 28 सितम्बरमासः (हि.स.)।सेवा भारती, प्रयागदक्षिणभाग द्वारा रविवासरे शारदीयनवरात्रिपर्वे
सम्बोधित करते यमुनापुरी महाराज


-अस्माकं देशः अनादि कालात् शक्तेः उपासना करणीया :संत यमुनापुरी-सेवा भारती, प्रयाग दक्षिण भागे धूमनगंजे अकरोत्351 शक्ति स्वरूपा कन्यानां पूजनं वंदनं च।

प्रयागराजः, 28 सितम्बरमासः (हि.स.)।सेवा भारती, प्रयागदक्षिणभाग द्वारा रविवासरे शारदीयनवरात्रिपर्वे हनुमानवाटिका, सुलेमसराय धूमनगंजे सामूहिक कन्यावंदन समारोहस्य भव्य आयोजनं कृतम्।समारोहे ३५१ शक्तिस्वरूपाणि नन्ह्या कन्याः विधिवत् पूजिताः। अधिकांशाः कन्याः सेवा भारती केन्द्रेभ्यः आगत्य उपस्थिताः। कन्याः चरणधोकर, तिलकं कृत्वा अभिनन्दिता, आरती उतारिताः, पुष्पवृष्टिः च क्रियते। पूजनस्य सह कन्याः आकर्षकं उपहारं अपि प्राप्नुवन्ति। उपहाररूपेण ताः थाली, कटोरी, चम्मच, गिलास, अंगवस्त्रं तथा दक्षिणां लब्धवन्तः।मुख्यवक्ता राष्ट्रीयस्वयंसेवकसंघस्य पूर्वीउत्तरप्रदेशस्य क्षेत्रकार्यवाहः वीरेन्द्रः संघस्य शतवर्षीययात्रायाः चर्चां कृतवन्तः। ते उक्तवन्तः यत् संघस्य स्वयंसेवकाः आपदाकाले यथा परिस्थितिः भवति, समाजस्य अग्रपङ्क्तौ स्थिताः। हिन्दूनां संगठने तथा राष्ट्रस्य परमवैभवे प्राप्य हेतु संघस्य स्थापना सन १९२५ हेडगेवारजीनिर्मिता।मुख्यअतिथि अलोपशंकरीमन्दिरस्य श्री पंचायती अखाड़ा, दारागञ्ज, प्रयाग महन्तः संत यमुनापुरी महाराजः सनातनसंस्कृतेः कन्यापूजनस्य महत्वं प्रकाशयितुं। ते अपि उक्तवन्तः यत् सेवा भारती विविधसेवाकर्मणि संलग्ना अस्ति। अस्माकं देशः अनादिकाले एव शक्तिपूजनेन संवृत्तः।कायस्थपाठशालायाः पूर्वअध्यक्षः समाजसेवी सुशीलः सिन्हा उक्तवान् यत् सेवा भारती प्राकृतिकआपदाकाले समाजसेवायाः कार्यं निरन्तरं करोति। सेवा भारती प्रयागदक्षिणभागस्य कन्यापूजनकार्यक्रमः अत्यन्तं प्रशंसनीयः। ते सफल आयोजनाय बधाई च प्रदत्तवन्तः।विशिष्टअतिथयः संघस्य प्रांतसेवाप्रमुखः सत्यविजयः सिंहः तथा प्रयागराजविभागकार्यवाहः डॉ. संजयः सिंहः उपस्थिताः। अतिथीनां स्वागतं अंगवस्त्राभ्यां कृतम् – सेवा भारती महामंत्री पवनः श्रीवास्तवः, विभागसेवाप्रमुखः वीरकृष्णः श्रीवास्तवः, प्रभारी शासकीयअधिवक्ता उच्चन्यायालयः पतञ्जलिः मिश्रा।संचालनं सेवा भारती विभागाध्यक्षः सुजीतः सिंहः, आभारप्रदर्शनं सेवा भारती प्रयागदक्षिणभागाध्यक्षः अमितः कुमारः।अस्मिन अवसरे उपस्थिति: अपरमहाधिवक्ता अशोकः मेहता, मुख्यस्थाईअधिवक्ता मनोजः कुमारः सिंहः, शीतलः प्रसादः गौड़ः, जे. एन. मौर्यः, विभागप्रचारकः सुबन्धुः, जिलाप्रचारकः डॉ. देवदत्तः, पूर्वप्रधानाचार्यः तथा सेवा भारती संरक्षकः डॉ. एस. पी. सिंहः, मंत्री डॉ. संतोषः कुमारः सिंहः, भागसेवाप्रमुखः सत्येन्द्रः तिवारीः, सहभागसेवाप्रमुखः देवेशः, भागप्रचारप्रमुखः कृष्णमनोहरः, सुनीलः कुमारः सिंहः, नरेंद्रः श्रीवास्तवः, कृष्णदत्तः मिश्रः, संतोषः मिश्रा, विजयः पाण्डेयः, एच. सी. मिश्रा, संदीपः चौधरी, डॉ. कंचनः चौधरी, रविनाथः तिवारीः, मानवः चौरसिया इत्यादयः।

हिन्दुस्थान समाचार