संघस्य स्थापना कस्यचित् विरोधे न अपितु समाजाय सामर्थ्यवन्तं जाता निर्मातुम्: नरेन्द्र ठाकुर
साप्ताहिक पत्रिकायाः ध्येय मार्ग इत्यस्याः विशेषांकः राष्ट्र साधनायाः शतंवर्षाणां लोकार्पितः गोरखपुरम्, 28 सितंबरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीयसहप्रचारप्रमुखः नरेन्द्रः ठाकुरः शनिवासरे रामगढतालस्थिते योगिराजगम्भीरनाथप्रेक्षागृहे सं
साप्ताहिक पत्रिका ध्येय मार्ग के विशेषांक राष्ट्र साधना के सौ वर्ष का लोकार्पण हुआ


साप्ताहिक पत्रिका ध्येय मार्ग के विशेषांक राष्ट्र साधना के सौ वर्ष का लोकार्पण हुआ


साप्ताहिक पत्रिका ध्येय मार्ग के विशेषांक राष्ट्र साधना के सौ वर्ष का लोकार्पण हुआ


साप्ताहिक पत्रिकायाः ध्येय मार्ग इत्यस्याः विशेषांकः राष्ट्र साधनायाः शतंवर्षाणां लोकार्पितः

गोरखपुरम्, 28 सितंबरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीयसहप्रचारप्रमुखः नरेन्द्रः ठाकुरः शनिवासरे रामगढतालस्थिते योगिराजगम्भीरनाथप्रेक्षागृहे संघस्य शताब्दीवर्षस्य अवसरात् प्रकाशितस्य साप्ताहिकपत्रिकायाः ध्येयमार्ग इत्यस्य विशेषाङ्कस्य – राष्ट्रसाधनायाः शतवर्षाणि – लोकार्पणं कृतवान्।

ते संबोधितवन्तः यत् विश्वसंवादकेन्द्रेण, गोरखपुरे प्रकाशितस्य राष्ट्रसाधनायाः शतवर्षाणि इत्यस्य विमोचनस्य अवसरात् वयं अत्र एकत्रिताः। संघस्य शतवर्षीयायाः यात्रायाः विविधानि कार्यक्रमाणि आरब्धानि, एषः अपि तस्य श्रृंखलायाः अंशः। विजयदशम्यां १९२५ तमे वर्षे संघः आरब्धः, २०२५ तमे वर्षे शतवर्षाणि पूरयिष्यति। संघस्य स्थापना कस्यचित् विरोधाय न, अपि तु स्वसमाजस्य सामर्थ्यवर्धनाय आसीत्। सम्पूर्णं हिन्दूसमाजं संगठयितुं डॉ. हेडगेवारः संघस्य स्थापकः अभवत्।

ते अवदन् यत् डॉ. हेडगेवारस्य जीवनं देशभक्त्या परिपूर्णम् आसीत्। ते अनुशीलनसमित्याः सदस्यः आसन्। राजद्रोहाभियोगेन एकवर्षपर्यन्तं कारागारे दण्डितः, तथापि न विचलितः। हिन्दूसमाजं जागरयितुम् आवश्यकम् इति चिन्तयित्वा पञ्चदशवर्षेषु सम्पूर्णे देशे संघं स्थापयामास। १९४८ तमे वर्षे संघे प्रतिबन्धः आरोपितः। कार्यदर्शनात् १९४९ तमे वर्षे शर्तिसहितं प्रतिबन्धः अपाकृतः।

ते पुनरुक्तवन्तः – प्रतिप्रदेशस्य स्वविशेषः प्रसङ्गः, स्वविशिष्टाः चुनौतयः च। केरलत्रिपुरयोः अवस्थाः दृष्टाः। डॉ. हेडगेवारः उक्तवान् – यदा समाजः संघवत् भवेत् तदा संघस्य आवश्यकता न भविष्यति। समाजः सहकार्यं कुर्वन् क्षेत्रे लग्नः। जीवनस्य विविधानि क्षेत्राणि स्वयंसेवकैः गृहीतानि। त्रिंशदधिकाः संस्थाः निजस्वपरिचयं निर्मितवन्तः। अहम् इत्यस्मात् वयम् इत्यस्मिन् गन्तुं कार्यकर्तारः उत्पन्नाः। तथापि संघस्य मूलशाखाकर्म निरन्तरं प्रवृत्तम्। अद्य देशे अष्टत्रिंशत्सहस्राधिकाः शाखाः प्रति-दिनं प्रवर्तन्ते, षड्विंशतिसहस्रेषु स्थानेषु षड्विंशतिसहस्राधिकाः साप्ताहिकमिलनानि अपि प्रवर्तन्ते।

ते अवदन् यत् यत् विषयाः समाजं शुद्धीकुर्वन्ति, तत् एव अस्माकं कार्यम्। किन्तु पञ्चदिशाः निर्दिष्टाः –

१. सामाजिकसमरसता — अद्यापि छूताछूतिः दृश्यते, किमेतत् युक्तम्? हिन्दूसमाजस्य एकं देवालयं, एकः जलस्रोतः, एकः श्मशानः च आवश्यकः।

२. कुटुम्बप्रबोधनम् — परिवारव्यवस्थायाः सुदृढीकरणम्।

३. पर्यावरणम् — विकासनाम्ना पृथिव्या शोषणं कृतम्, दुष्परिणामः दृश्यते। वृक्षान् रोपयामः, जलं रक्षामः, प्लास्टिकं वर्जयामः।

४. स्व-भावजागरणम् — स्वाधीनताप्राप्तेः अनन्तरं स्व वास्तवमेव आगतः किम्? दैनिकजीवने स्वदेश्यवस्तूनां प्रयोगः आवश्यकः।

५. नागरिककर्तव्यपालनम् — अनुशासनं केवलं विधिनाऽऽगच्छति न, अपि तु आचरणेन जीवनम् आश्रित्य आगच्छति।

संघस्य लक्ष्यं – भारतस्य परमवैभवाय कार्यं कर्तव्यम्। यदि जगत् भारतस्य वाणीं ग्राहयेत् तर्हि तादृशं कर्म करणीयम्।

कार्यक्रमस्य अध्यक्षः सुप्रसिद्धव्यवसायी गैलेंट्-ग्रूप् संस्थायाः अध्यक्षः चन्द्रप्रकाशः अग्रवालः अवदत् यत् संघस्य शतवर्षीयात्रा समाजराष्ट्रयोः प्रेरणादायिनी आसीत्। आध्यात्मिकसामाजिकसांस्कृतिकक्षेत्रेषु संघेन तेषां सहयोगीसंस्थानैः च अनुकरणीयानि कार्याणि कृतानि। विश्वसंवादकेन्द्रेण, गोरखपुरे कृतः विशेषाङ्कः अतीव पठनीयः भविष्यति, यस्मिन् संघस्य शतवर्षीयात्रायाः विवरणम् अस्ति।

कार्यक्रमस्य शुभारम्भः अखिलभारतीयसहप्रचारप्रमुखेन नरेन्द्रेण ठाकुरेण, प्रान्तसंघचालकेन डॉ. महेन्द्रेण अग्रवालें, अध्यक्षेन चन्द्रप्रकाशेन अग्रवालें च दीपप्रज्ज्वलन–भारत्माता–चित्रे पुष्पार्पणेन च कृतः। ततः विशेषाङ्कस्य लोकार्पणम् अभवत्। प्रस्ताविकं विश्वसंवादकेन्द्रस्य अध्यक्षेन प्रो. ईश्वरशरणविश्वकर्मणा कृतम्, आभारः सचिवेन डॉ. उमेशेन सिंहेन, संचालनं सहसचिवेन चन्द्रमणिना ओझेन कृतम्। समापनं वन्देमातरम् इत्यनेन अभवत्।

लोकार्पणस्य अवसरात् प्रान्तप्रचारकः रमेशः, क्षेत्रसहप्रचारप्रमुखः मनोजकान्तः, सहप्रान्तप्रचारकः सुरजीतः, सहप्रान्तकार्यवाहः वीरेंद्रः, विभागसंघचालकः शेषनाथः, सहसंघचालकः आत्मा:, विभागकार्यवाहः संजयः, प्रान्तसहव्यवस्थाप्रमुखः हरेकृष्णः, उपेन्द्रप्रसादः द्विवेदी, जगदीशः, ओम् जालान्, न्यासी अभिषेकः चटर्जी, विश्वसंवादकेन्द्रप्रभारी ओमनारायणः, विभागप्रचारप्रमुखः राजेशः, सहप्रचारप्रमुखः अञ्जनी, पुनीतपाण्डेयः इत्यादयः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार