Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 28 सितंबरमासः (हि.स.)।
अस्मिन्समये देशव्यापिनः नवरात्रस्य उत्साहो वर्तते। लोकाः शक्त्याः आराधनायाम् निमग्नाः।
हरिद्वारे पञ्च स्थानेषु गरबा आयोज्यते, यस्मिन मुख्यः कार्यक्रमः श्यामसुन्दर भवने आयोज्यते। धर्मनगरी हरिद्वारः, या मां शक्तेः प्रथम शक्तिपीठनगरम्, अद्यतनकाले मातृभक्तेः अद्भुतं दर्शनं प्रदर्शयति।
गुजरातस्य पारंपरिकवेषभूषायां गरबा गुजराती नर-नारी आकर्षणस्य केन्द्रम् अभवत्।
हरिद्वारे एते गुजराती परिवाराः विगते २२ वर्षेभ्यः प्रतिवर्षं नवरात्र्याः समये विशेषं गरबा च डांडिया आयोजयन्ति। अस्मिन्सु धर्मनगरी हरिद्वारे गुजराती संस्कृतेः अनुरूपं नवरात्रमहोत्सवः आयोज्यते।
धर्मनगरी हरिद्वारस्य अद्भुतः गुजराती रंगः स्वयमेव अतीव मनोहरः।
अपनी भूमेः कोटिसमुत्तरम् स्थिताः अपि, तेषां संस्कृतीं परंपरां च संवर्धयितुं मनोवृत्त्या, हरिद्वारे निवसन्तः हरिद्वार गुज्जू परिवारः राज्यस्थापनातः किञ्चित्कालात् गरबा आयोजनं निरन्तरं कुर्वन्ति।
गुजराती समाजे राजेशः पाठकः, कीर्तनः देसाई, लक्ष्मणभाई, पवनभाई दवे, लहरभाई, प्रितेशभाई, मोंटुभाई, जेरामभाई, मेहुलभाई, राजाभाई, बृजेशः पटेल, परेशभाई, राजुभाई, दामोदरः महाराजः, कांतिभाई, शान्तिभाई पटेलः च सहित द्विशताधिकः गुजरती समुदायस्य जनाः च बालकाः गरबा आयोजने भागं गृह्णन्ति।
---
हिन्दुस्थान समाचार