मुख्यमंत्री उपस्थितः बुढ़िया मातुर्मंडपे
--बुढ़िया माई मंदिरस्य कुंडे निर्मीयते सस्पेंशनसेतुः, निरीक्षणे दत्तः कार्ययोजनां निर्मातुं निर्देशः गोरखपुरम्, 29 सितम्बरमासः (हि.स.)। शारदीयनवरात्रस्य अष्टमे दिने, सप्तमीति तिथौ सोमवासरे, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः आद्याशक्ते
*कुसम्ही जंगल मंदिर में दर्शन-पूजन कर सीएम योगी ने की प्रदेशवासियों के मंगलमय जीवन की प्रार्थना*


*कुसम्ही जंगल मंदिर में दर्शन-पूजन कर सीएम योगी ने की प्रदेशवासियों के मंगलमय जीवन की प्रार्थना*


*कुसम्ही जंगल मंदिर में दर्शन-पूजन कर सीएम योगी ने की प्रदेशवासियों के मंगलमय जीवन की प्रार्थना*


*कुसम्ही जंगल मंदिर में दर्शन-पूजन कर सीएम योगी ने की प्रदेशवासियों के मंगलमय जीवन की प्रार्थना*


*कुसम्ही जंगल मंदिर में दर्शन-पूजन कर सीएम योगी ने की प्रदेशवासियों के मंगलमय जीवन की प्रार्थना*


*कुसम्ही जंगल मंदिर में दर्शन-पूजन कर सीएम योगी ने की प्रदेशवासियों के मंगलमय जीवन की प्रार्थना*


--बुढ़िया माई मंदिरस्य कुंडे निर्मीयते सस्पेंशनसेतुः, निरीक्षणे दत्तः कार्ययोजनां निर्मातुं निर्देशः

गोरखपुरम्, 29 सितम्बरमासः (हि.स.)।

शारदीयनवरात्रस्य अष्टमे दिने, सप्तमीति तिथौ सोमवासरे, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः आद्याशक्तेः भगवत्याः प्रतिनिधिरूपायाः बुढ़िया-मायाः मंडपं प्रति गत्वा उपस्थितिं कृतवान्। कुसुम्ही-अरण्ये स्थिते बुढ़िया-मायाः मन्दिरे सः विधिपूर्वकं दर्शनं पूजनं च कृत्वा, मातरं प्रदेशवासिनां कल्याणाय मंगलमयजीवनाय च प्रार्थितवान्। तस्मिन् काले सः मन्दिरपरिसरं तत्र च विद्यमानं कुण्डं/तालाबं च निरीक्षितवान्। निरीक्षणसमये सः अधिकारिणः निर्देशयामास यत् मन्दिरकुण्डस्य उभयतः भक्तानां सुगमाय आवागमनाय झूलापुलं (Suspension Bridge) निर्मीयतामिति। अस्य कार्यस्य कृते सः जिलाधिकारीं दीपक-मीणं कार्ययोजनां निर्मातुं आदेशं दत्तवान्।

सोमवासरे अपराह्णे लखनऊ-नगरात् गोरखपुरं प्रति आगत्य, गोरखपुरविमानपत्तने अवतर्य, तस्य काफिलः प्रथमतः कुसुम्ही-अरण्ये स्थितं प्राचीनं बुढ़िया-मायाः मन्दिरं प्रति गतः। मुख्यमन्त्री योगी तत्र मन्दिरे प्रवेश्य बुढ़िया-मायाः दर्शनं कृत्वा प्रतिमायै पुष्पाणि अन्यां पूजासामग्रीं च समर्प्य विधिविधानपूर्वकं आराधनां कृतवान्, आरतीं च आरब्धवान्। पूजां कृत्वा लोककल्याणाय मंगलकामनां च कृत्वा बहिः निर्गत्य पुनः मन्दिरपरिसरं नैसर्गिककुण्डं च अवलोक्य अधिकारिणः आदेशयामास—अस्य कुण्डस्य शुद्धिः क्रियताम्। अत्र च झूलापुलः निर्मीयताम्, येन भक्ताः सुगमेन मार्गेण पारं गत्वा तत्रापि स्थितं बुढ़िया-मायाः मन्दिरं प्रति गन्तुं शक्नुवन्ति। अधुना तु भक्ताः नौका-मार्गेण गत्वा आगन्तुं बाध्यन्ते।

उल्लेखनीयम्—घन-अरण्ये स्थितं बुढ़िया-मायाः मन्दिरं पूर्वउत्तरप्रदेशे लोकविश्वासस्य महान् केन्द्रं वर्तते। दीर्घकालपर्यन्तं उपेक्षितं तद्-मन्दिरं मुख्यमन्त्री योगी-आदित्यनाथस्य प्रयत्नेन न केवलं मार्गसंपर्केण सम्बद्धं जातं, अपि तु परिसरस्य सौन्दर्यवर्धनं भक्तानां कृते आवश्यक-सुविधानां च व्यवस्था अपि कृता।

मुख्यमन्त्रिणः आगमनकाले तेन सह विधायकः महेन्द्रपालसिंहः, विपिनसिंहः, काश्यां स्थितः जगद्गुरुः स्वामी-सन्तोषाचार्यः उर्फ् सतुआ-बाबा, कालिबाड़ी-मठस्य महन्तः रविन्द्रदासः, भाजपायाः जिलाध्यक्षः जनार्दनतिवारी, चरगांवायाः खण्डप्रमुखा वन्दनासिंहा, प्रमुखप्रतिनिधिः रणविजयसिंहमुन्ना, जीडीए-बोर्डस्य सदस्यः दुर्गेशबजाजः, पिपरैचस्य पूर्वखण्डप्रमुखः आनन्दशाही इत्येतेऽपि सन्निहिताः आसन्।

बाल-श्रद्धालूनां प्रति स्नेहः

बुढ़िया-मायामन्दिरे दर्शनपूजनं कृत्वा मुख्यमन्त्री योगी आदित्यनाथः तत्र उपस्थितैः बाल-श्रद्धालुभिः सह मिलितवान्। ते बालाः परिजनेन सह मातरं दर्शनाय आगता आसन्। मुख्यमन्त्री तेषां बालकानां सह आत्मीयतया संवादं कृत्वा, तान् स्नेहेन आलिङ्ग्य स्वहस्तेन चॉकलेट् दत्तवान्। मुख्यमन्त्रिणः स्नेहिलसंपर्कं लब्ध्वा बालकानां हर्षः अपरिमितः जातः। अन्ये भक्ताः अपि जयघोषं कृत्वा मुख्यमन्त्रिणं अभिनन्दितवन्तः।

---------------

हिन्दुस्थान समाचार