भोपाले अद्य राष्ट्रीयव्यावसायिकशिक्षणप्रशिक्षण- परिषद: मध्यदेशीयकार्यशाला आयोजिता
भोपालनगरस्य सन्तशिरोमणि: रविदास: वैश्विककौशल-उद्याने अद्य सोमवासरे राष्ट्रीयव्यावसायिकशिक्षणप्रशिक्षणपरिषद् (NCVET), केन्द्रीयकौशलविकासोद्यम्-मन्त्रालयेन राज्यतन्त्रज्ञानकौशलविकासजीविका - वृत्तिविभागेन च संयुक्ततया मध्यदेशीयकार्यशालायाः आयोजनं क्रियत
ग्लोबल स्किल्स पार्क


भोपालनगरस्य सन्तशिरोमणि: रविदास: वैश्विककौशल-उद्याने अद्य सोमवासरे राष्ट्रीयव्यावसायिकशिक्षणप्रशिक्षणपरिषद् (NCVET), केन्द्रीयकौशलविकासोद्यम्-मन्त्रालयेन राज्यतन्त्रज्ञानकौशलविकासजीविका - वृत्तिविभागेन च संयुक्ततया मध्यदेशीयकार्यशालायाः आयोजनं क्रियते।

भोपालम् 29, सितम्बरमासः (हि.स.)। अस्यां कार्यशालायां NCVET-संस्थानस्य, केन्द्रीयकौशलविकासमन्त्रालयस्य, मध्यप्रदेशराज्यस्य तथा अन्येषां मध्यदेशीयराज्यानां प्रतिनिधयः भागं गृह्णन्ति। कार्यशालायाः माध्यमेन शैक्षिकज्ञानस्य व्यावसायिकज्ञानस्य च ऐक्यं समालोच्य प्रतिभागिनः लाभं प्राप्स्यन्ति इति मन्यते।

जनसम्पर्काधिकारी बबीतामिश्रायाः निवेदने सूचितं यत् अस्यां कार्यशालायां मध्यप्रदेश-, छत्तीसगढ़-, राजस्थान-उत्तरप्रदेशराज्यानां प्रतिनिधयः व्यावसायिकशिक्षणप्रशिक्षणपारिस्थितिकतन्त्रस्य सुदृढीकरणाय NCVET-प्रयत्नानां विषये चर्चां करिष्यन्ति।

कार्यशालायाम् NCVET-संस्थायाः कौशलविकासयोजनाः, गुणवत्तामानकनियमनम्, राष्ट्रीयशिक्षानीतिः–2020 इत्यस्य सह व्यावसायिकशिक्षायाः समन्वयः, पुरस्कारदातारामानयनम्, मूल्यांकनसंस्थायाः संचालनम्, कौशलविकासस्य विविधाः योजनाः, विद्यालयेषु उच्चशिक्षासंस्थासु च व्यावसायिकशिक्षायाः मुख्यप्रवाहे सम्मेलनम्—एतेषु विषयेषु अपि विशेषः प्रकाशः दास्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani