Enter your Email Address to subscribe to our newsletters
भोपालम् ,29 सितंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य (सोमवारवासरे) हरदा-जिले खिरकियायां शिक्षा-अधिकार-अधिनियमस्य अन्तर्गते २० सहस्र ६५२ अशासकीय-विद्यालयेभ्यः ४८९ कोटिरूप्यकाणां राशिं ‘सिङ्गल् क्लिक्’ इत्यनेन अन्तरयिष्यन्ति। प्रदेशे निःशुल्क-अध्ययनरतानां बालकानां वर्षे २०२३–२४ तेषां ८ लक्ष ४५ सहस्र बालकानां शुल्कप्रतिपूर्ति भविष्यति। मुख्यमन्त्री डॉ. यादवः सह विकासकार्यानां भूमिपूजनं, लोकार्पणं च करिष्यन्ति, अस्यां राशौ जनकल्याणकारी-योजनासु हितग्राहीणां प्रति हितलाभवितरणं च करिष्यति।
राज्य-शिक्षाकेन्द्रस्य अपरमिशनसञ्चालिका हरसिमरनप्रीतकौर-नाम्नी अवदत् यत् शिक्षा-अधिकार-अधिनियमेऽनुदानरहितेषु अशासकीय-विद्यालयेषु वञ्चित-समूहेभ्यः दुर्बलवर्गेभ्यश्च बालकेभ्यः तेषां समीपवर्तिनि विद्यालये प्रथमप्रवेशितकक्षायाः न्यूनातिन्यूनं २५ प्रतिशतं स्थानानि निःशुल्कप्रवेशार्थं निर्दिष्टानि सन्ति। अधुना शिक्षा-अधिकार-अधिनियमस्य अन्तर्गतं प्रदेशे प्रायः ८ लक्ष ५० सहस्र बालकाः अशासकीय-विद्यालयेषु निःशुल्कं शिक्षां प्राप्नुवन्ति। प्रदेशे वर्षे २०११–१२ आरभ्य प्रवर्तितस्य अस्य प्रावधानस्य अन्तर्गतं सम्प्रति पर्यन्तं १९ लक्षबालकाः लाभं प्राप्तवन्तः। राज्यसरकारया अद्यावधि ३ सहस्र कोटि रूप्यकाणां शुल्कप्रतिपूर्ति कृता।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani