बिहारे २ अक्टूबर दिनांकतः ६ अक्टूबर इत्येतं यावत् वर्षया सह कतिपयस्थानेषु अत्यधिकवृष्टेः संभावना
पटना, 29 सितंबरमासः (हि.स.) पटनास्थितेन वातावरणविज्ञानकेंद्रेण प्रदत्तानुसारं दशहरापर्वणि अस्यां वारि प्रदेशस्य अधिकांशभागेषु वर्षायाः सम्भावना अस्ति। प्रदेशे द्वितीयातः अष्टम्याः अक्टूबरदिनाङ्कपर्यन्तं उत्तरबिहारपूर्वबिहारयोः अनेकेषु जनपदेषु प्रचुर
बिहारे २ अक्टूबर दिनांकतः ६ अक्टूबर इत्येतं यावत् वर्षया सह कतिपयस्थानेषु अत्यधिकवृष्टेः संभावना


पटना, 29 सितंबरमासः (हि.स.)

पटनास्थितेन वातावरणविज्ञानकेंद्रेण प्रदत्तानुसारं दशहरापर्वणि अस्यां वारि प्रदेशस्य अधिकांशभागेषु वर्षायाः सम्भावना अस्ति। प्रदेशे द्वितीयातः अष्टम्याः अक्टूबरदिनाङ्कपर्यन्तं उत्तरबिहारपूर्वबिहारयोः अनेकेषु जनपदेषु प्रचुरा वर्षा, कतिपयस्थलेषु अत्यधिकवृष्टिः अपि सम्भाव्यते।

एषः कालः यावत् बहुषु स्थलेषु मेघगर्जनं वज्रपातः च सम्बन्धिनी चेतावनी प्रदत्ता। अतीववृष्टेः कारणेन नदीनां जलग्रहणप्रदेशेषु जलप्रवाहः अतीववर्धिष्यते इति सम्भाव्यते। सोमवासरे पटनासहिते अधिकांशप्रदेशेषु मेघाः व्याप्य स्थिताः, कतिपयस्थलेषु लघुबिन्दुवृष्टिः सम्भाव्यते।

प्रदेशस्य सप्तसु जनपदेषु — सुपौल्, अररिया, मधेपुरा, सहरसा, पूर्णिया, कटिहार, किशनगञ्ज — इत्येषु मेघगर्जनसहितः वज्रपातः विषये चेतावनी प्रदत्ता। पञ्चदिनानां कालावधौ तापमानस्य विशेषपरिवर्तनस्य सम्भावना नास्ति।

अतीतानां चतुर्विंशतिघण्टानां वर्षास्थितिः प्रमुखेषु नगरेषु —

पटनायाः भिन्नेषु भागेषु वर्षा अभवत्।

पटनायाः बाढ् इत्यस्मिन् स्थले २१.२ मि.मी.।

गयायाः गुरुआस्थले १९.३ मि.मी।

पटनायाः बेल्छी स्थले १७.६ मि.मी।

वैशाल्याः राघोपुरे १० मि.मी।

समस्तीपुरस्य मोहनपुरे ९.० मि.मी।

औरङ्गाबादस्य ओबरे ८.६ मि.मी।

जमुईस्थले ७ मि.मी।

भोजपुरस्य कोईल्वरे ६ मि.मी।

रोहतासस्य विक्रमगञ्जे ५ मि.मी।

समस्तीपुरस्य पतोरीस्थले ४.८ मि.मी।

नालन्दायाः बिन्दस्थले ४.४ मि.मी।

पटनायाः मोकामायां ३.६ मि.मी।

बाङ्कायाः चन्दने ३.२ मि.मी।

बाङ्कायाः कटोरियायां २.८ मि.मी।

औरङ्गाबादस्य दाउदनगरस्थले २.६ मि.मी।

पटनायाः दानापुरे २.२ मि.मी।

रोहतासस्य नौहट्टायां २.२ मि.मी।

भोजपुरस्य जगदीशपुरे २.१ मि.मी।

गयायाः डोभीस्थले २.१ मि.मी।

औरङ्गाबादस्य रफीगञ्जे २.० मि.मी।

---------------

हिन्दुस्थान समाचार