उत्तरप्रदेशराजकीयनिर्माणनिगमे द्वे हेक्टेर क्षेत्रे चतुरतलातिथिगृहं निर्माणीयम्
मथुरा, 29 सितम्बरमासः (हि.स.)। श्रीकृष्णजन्मभूमौ मथुरायाम् आगामिनि १५-मासे नूतनम् अतिथिगृहं निर्माणाय भूमिपूजनं कृत्वा कार्यक्रमः कृतः। द्वे हेक्टेर क्षेत्रे ६७३९.६९ लक्ष-संख्यकव्याययुक्तं अतिथिगृहम् उत्तरप्रदेश-सर्वकारस्य गन्ना-विकास-चीनि-उद्योगमन्त
भूमि पूजन के दाैरान सांसद हेमा मालिनी


भूमि पूजन के दाैरान सांसद हेमालिनी


पूजा अर्चना के दाैरान सांसद हेमा


मथुरा, 29 सितम्बरमासः (हि.स.)। श्रीकृष्णजन्मभूमौ मथुरायाम् आगामिनि १५-मासे नूतनम् अतिथिगृहं निर्माणाय भूमिपूजनं कृत्वा कार्यक्रमः कृतः। द्वे हेक्टेर क्षेत्रे ६७३९.६९ लक्ष-संख्यकव्याययुक्तं अतिथिगृहम् उत्तरप्रदेश-सर्वकारस्य गन्ना-विकास-चीनि-उद्योगमन्त्रिणा लक्ष्मीनारायणचौधरी, क्षेत्रीयसांसदया हेमामालिनी, उत्तरप्रदेशब्रजतीर्थविकासपरिषद्-उपाध्यक्षेन शैलजाकान्त-मिश्र, गोवर्धनविधानसभासद् पूरन-प्रकाशेन, पूर्वविधानसभासद् करिंदा-सिंहेन, जनपदाधिकारी चंद्र-प्रकाशसिंहेन, उत्तरप्रदेश-ब्रजतीर्थविकासपरिषद्-सीईओ श्यामबहादुर-सिंहेन विधिविधानात् भूमिपूजनं कृतम्।

वेटरनेरी-विवि-इत्यस्य कृषि-प्रयोगशालायां सदा द्वे हेक्टेर क्षेत्रे एतस्य अतिथि-गृहस्य निर्माणं भविष्यति। अस्मिन् परियोजने ६७३९.६९ लक्ष् व्यय भविष्यति। वास्तुविद् मयंकगर्गेन मन्त्रिगणम् लक्ष्मीनारायणचौधरी तथा सांसद-हेमामालिनी परियोजनायाः विवरणेन अवगताः।

जनपदाधिकारी चंद्र-प्रकाश-सिंहेन अवदत् यत् दीर्घकालात् अतिथि-गृहस्य आवश्यकता अनुभविता आसीत्। आगामिनि १५-मासे एषः अतिथि-गृहः निर्मितः स्यात्। अस्य निर्माणं उत्तरप्रदेश-राजकीय-निर्माण-निगमे कर्तव्यं भविष्यति। एषः भूतलसहितः चतुर-तल भविष्यति। अस्मिन् ४२ व्यक्तीनाम् आवासाय डॉरमेट्री च द्वौ महान्तौ आवास-टाइप्-टू भवन्ति

जनपदाधिकारी अवदत् यत् प्रथम-भूतले ७०-सीटर्-कान्फ्रेंस्-हाल्, ७२-सीटर्-डाइनिंग्-हाल् च पार्किङ् भविष्यन्ति। प्रथम-तले ८ कक्षाः, ४ जनरल्-सूट्, द्वितीय-तले १० कक्षाः, २ जनरल्-सूट्, तृतीय-तले २ वीआईपी-सूट्, ४ जनरल्-सूट्, चतुर्थ-तले डाइनिंग्-हाल्, मीटिङ्-हाल् च २ वीवीआईपी-सूट् भवन्ति।

उत्तरप्रदेश-ब्रज-तीर्थ-विकास-परिषद्-सीईओ श्याम-बहादुर-सिंहेन अवदत् यत् जन्माष्टमी-उत्सवे मुख्यमन्त्री योगी-आदित्यनाथेन अस्य परियोजनायाः शिलान्यासः कृतः। भूमिपूजन-कार्यक्रमे ब्रज-तीर्थ-विकास-परिषद्-एसीईओ मदन-चंद्र-दुबे, डिप्टी-सीईओ सतीश-चंद्र्, सांसद-प्रतिनिधिः जनार्दन-शर्मा, संजय-गोविल, ज्ञानेंद्र-राणा, कुंज-बिहारी-चतुर्वेदीच इत्यादयः उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता