Enter your Email Address to subscribe to our newsletters
सुलतानपुरम्, 29 सितम्बरमासः (हि.स.)। भारतदेशे कोलकाता नगरात् परं ऐतिहासिक दुर्गापूजा महोत्सवाय उत्तरप्रदेशस्य कुशभवनपुर अन्तर्गतं सुलतानपुरजनपदस्य नाम्ना विख्यातः अस्ति। अत्र दिव्यता, भव्यसज्जा च नवदिवसीय नवरात्राराधनानन्तरं दशहरे आरभ्य मण्डपानां सज्जा आरभ्यते। विविधरूपेण क्रियते यथाभव्यसज्जा तथा मातुः जागरणेन नगरम् अलौकिकरूपेण प्रभासते। अत्र विसर्जनं अतीव आकर्षकं, यत् परम्परात् भिन्नं, पूर्णिमायां सामूहिकशोभायात्रारूपेण प्रारभ्य लगभग 36 होरासु सम्पूर्णं भवति।
प्रभुः श्रीरामचन्द्रस्य अयोध्याधामात् लगभग 65 कि.मी., प्रयागराजात् 100 कि.मी., तथा बाबा भोलेनाथस्य नगरी काशी (वाराणसी) तः 155 कि.मी. दूरीस्थितं सुलतानपुरं जनपदं वर्तते। गोमतीनदीतीरे स्थितं प्राचीनकाले भगवान् कुशेन स्थापितम्, यस्मात् एतत् कुशभवनपुर इति अपि ख्यातम्।
स्वस्वरूपेण अनेकेन विख्याते उत्तरप्रदेशे लवकन्यायाः नगरी लखनऊ तथा प्रभु श्रीरामस्य नगरी अयोध्या विद्यमाना:। यत्र दशहरे पर्वे सांस्कृतिकधार्मिक कार्यक्रमाः आयोज्यन्ते। एतेषां सर्वेषां जनपदानां रंगाः अत्र (सुलतानपुरे) दुर्गापूजा महोत्सवस्य समीपे अल्पप्रभावे भवन्ति। एषा एव कारणं यत् भारतदेशे उत्तरप्रदेशस्य सुलतानपुर (कुशभवनपुर) दुर्गापूजा महोत्सवः कोलकाता नगरात् अपि पूर्वे स्थानं धारयति। कोलकाता संख्या वा सज्जायां प्रथमं स्थानं धारयति चेत्, अन्येषु विषयेषु अत्र दुर्गापूजा स्वयमेव अद्वितीयम्।
केन्द्रीयदुर्गापूजा समितेः महामन्त्री सुनील श्रीवास्तवः सोमवासरे उक्तवान् यत् 1959 संवत्सरे प्रथमवारं नगरस्य ठठेरीबाजारे ‘बड़ी दुर्गा’ इत्यस्मिन् नाम्नि भिखारीलाल सोनी तस्य सहयोगिभिः सह दुर्गापूजा महोत्सवस्य अवसराय मूर्तिं स्थापयत्। एषां मूर्तिं ते बिहारप्रदेशात् विशेषतः आहूय तेतर पण्डितजनक इत्यादयः मूर्तिकाराः स्वहस्तैः निर्मितवन्तः। विसर्जने तदा शोभायात्रा डोलायां निष्क्रान्ता। डोला तान्ति महती यत्र अष्टजनाः उपयुज्यन्ते। प्रथमवारं शोभायात्रा सीताकुण्डघाटे प्राप्ता तदा जनपदाप्रशासनात् विसर्जने निर्बन्धः स्थाप्यते। परन्तु सामाजिकजनानां हस्तक्षेपेन विसर्जनं साध्यमभवत्। एषः कालः द्विवर्षपर्यन्तं एव इतस्ततः चलत। 1961 संवत्सरे नगरस्य रुहट्टागल्ल्यां कालीमातुः मूर्तिं बंगाली प्रसाद सोनी स्थापयत्। अनन्तरं 1970 संवत्सरे लखनऊनाकायां कालीचरण उपनाम नेता संतोषीमातुः मूर्तिं स्थापयत्। 1973 संवत्सरे अष्टभुजामाता, श्रीअम्बेमाता, श्रीगायत्रीमाता, श्रीअन्नपूर्णामाता इत्येषां मूर्तयः स्थाप्यन्ते। तस्मात् जनपदस्य दुर्गापूजायां चतुर्भिर्चन्द्रैः रूपेण शोभा वर्धितं, नगरं, तहसीलम्, खण्ड च ग्रामेषु नवरात्रपर्वे मूर्तिस्थापनं दुर्गामहोत्सवश्च आरभ्यते, यः आजपि परम्परायाम् अभिव्यक्तः अस्ति।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता