सिताबदियारायाः क्रांतिक्षेत्रे लोकनायकस्य प्रभावती देव्याः मूर्तीनां चत्वराणां च उद्घाटनम्
पटना, 29 सितंबरमासः (हि.स.)।सारणजिले सिताबदियाराग्रामे स्थिते ऐतिहासिके क्रान्तिमैदाने रविवासरे लोकनायकजयप्रकाशनारायणस्य तस्य धर्मपत्नी प्रभावतीदेव्याश्च स्मृत्यर्थं निर्मितस्य प्रतिमामण्डपस्य च चबूतकस्य उद्घाटनं सम्पन्नम्। एषः कार्यक्रमः जयप्रभास्मा
सिताबदियारा के क्रांति मैदान में लोकनायक व प्रभावती देवी की मूर्ति के सेड और चबूतरे का हुआ उद्घाटन


पटना, 29 सितंबरमासः (हि.स.)।सारणजिले सिताबदियाराग्रामे स्थिते ऐतिहासिके क्रान्तिमैदाने रविवासरे लोकनायकजयप्रकाशनारायणस्य तस्य धर्मपत्नी प्रभावतीदेव्याश्च स्मृत्यर्थं निर्मितस्य प्रतिमामण्डपस्य च चबूतकस्य उद्घाटनं सम्पन्नम्। एषः कार्यक्रमः जयप्रभास्मारकन्यासस्य संरक्षणे आयोजितः।

कार्यक्रमस्य उद्घाटनं छप्राविधानसभासदेन डॉ. सी. एन. गुप्तेन, शकुन्तलया सिन्हया, न्यासस्य उपाध्यक्षया मीनया सिंहया, स्थानीयमुख्यया मनोरथसिंहया, भाजपा-नेता रमाकान्तसिंहसोलङ्किना च संयुक्ततया कृतम्।

अस्मिन् प्रसङ्गे वक्तारः लोकनायकस्य व्यक्तित्वं कृतित्वं च विस्तरेण विवृण्वन्, तस्याः चिन्तनधारायाः अद्यतनयुवपीढ्यै प्रेरणादायिन्याः स्वरूपं प्रकाशयामासुः। वक्तृभिः उक्तं यत्—जयप्रभान्यासः वरिष्ठवकीलस्वर्गीयमणिन्द्रकुमारसिन्हस्य प्रयत्नैः संस्थापितः, यस्मिन् ग्रामवासिनः भूमिदानादिना साहाय्यं कृतवन्तः। वर्षे २०१५ अत्र चबूतकस्य निर्माणं प्रारब्धं यत्र तस्य उपरि जयप्रभादेव्याः प्रतिमा संस्थापिता। न्यासस्य विकासे उपाध्यक्षः हरेंद्रसिंहः, सचिवः जरनैलसिंहश्च विशेषं योगदानं दत्तवन्तौ।

अस्मिन् अवसरं छप्राविधानसभासदः डॉ. सी. एन. गुप्तः उक्तवान् यत्—स्मारकस्य सौन्दर्याकरणाय, विकासकार्यानां च प्रवर्तनाय सः सर्वथा साहाय्यं प्रदातुं प्रतिबद्धः।

कार्यक्रमस्य सञ्चालनं भाजपा-नेता धर्मेन्द्रसिंहचौहानः अकरोत्। तस्मिन् सन्दर्भे लालबिहारीसिंहः, अपरलोकाभियोजकः जितेन्द्रकुमारसिंहः, जिलापार्षदः गुडूसाहः, रिविलगञ्जस्य उपप्रमुखः रामबिहारीसिंहः च अन्ये च बहवः मान्यजनाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार