रामलीलायां राम-केवट संवादं दृष्ट्वा भक्ताः भावपूर्णाः
औरैया, 30 सितंबरमासः (हि. स.)। उत्तरप्रदेशस्य औरैयाजिल्लायाः फफून्दनगरस्थिते रामलीलामैदाने सम्प्रति प्रवृत्तायां रामलीलायां सोमवासरस्य रात्रौ कलाकारैः राम–केवटसंवादस्य मंचनं कृतम्। कलाकाराणां सुन्दरं मनोहरं च प्रस्तुतीकरणं दृष्ट्वा दर्शकाः भावविभोरा
फोटो


औरैया, 30 सितंबरमासः (हि. स.)।

उत्तरप्रदेशस्य औरैयाजिल्लायाः फफून्दनगरस्थिते रामलीलामैदाने सम्प्रति प्रवृत्तायां रामलीलायां सोमवासरस्य रात्रौ कलाकारैः राम–केवटसंवादस्य मंचनं कृतम्। कलाकाराणां सुन्दरं मनोहरं च प्रस्तुतीकरणं दृष्ट्वा दर्शकाः भावविभोराः अभवन्। जय श्रीराम इति घोषेण पण्डालस्य वातावरणं भक्तिमयं जातम्।

मुख्यअतिथिः दिबियापुरनगरपञ्चायताध्यक्षः राघवमिश्रः फीता छित्त्वा भगवानरामदरबारस्य आरतीं कृत्वा रामलीलायाः शुभारम्भं अकुर्वत। रामलीलासमित्या मुख्यअतिथये रामदरबारस्मृतिचिह्नं समर्पितम्। मुख्यअतिथिः अवदत्— अस्माभिः भगवानश्रीरामस्य आदर्शानुसारं जीवनमार्गः आचरितव्यः।

मंचने कलाकारैः प्रदर्शितम्—भगवान्श्रीरामः सरयूनदीतीरे स्थित्वा केवटं नदीं पारयितुं याचते। केवटः प्रभोः समीपं आगत्य पृच्छति— भवान् कः, कुत्रतः आगतः, कुत्र गच्छति, स्वं परिचयं ददातु। श्रीरामेण आत्मपरिचयः प्रदत्तः। ततः केवटः दूरं गत्वा वदति— त्वं स एव रामः यस्य स्पर्शमात्रेण शिला नारीरूपा अभवत्। मम नौका काष्ठनिर्मिता अस्ति, सा यदि स्पृष्टा भवेत् तर्हि नष्टा भविष्यति। कथं मम कुलपोषणं भविष्यति? अहं भवन्तं पारं न नेतुम्।

रामः अवदत्— केवट! किं तु उपायोऽस्ति येन अस्मान् पारं नयेत्?

केवटः अवदत्— आम्, आदौ भवतः चरणौ मया धाव्यन्ताम्। चरणधारणान्ते सः रामं पारं निनाय।

पारं प्राप्ते प्रभुः रामः सीतायाः अङ्गुलीयकं केवटाय दातुं प्रयत्नं कृतवान्। किन्तु केवटः अवदत्— हे प्रभो! एकः मजदूरः अन्यस्मै मजदूराय मजदूरीं न ददाति।

भगवान् तस्य भावनां सम्मानं कृतवान्।

रामलीलासमित्याः अध्यक्षः बबलू अग्निहोत्रिः, ओमबाबू तिवारी च आगतानां भक्तानां अतिथीनां च आभारं व्यक्तवन्तौ।

---------------

हिन्दुस्थान समाचार