Enter your Email Address to subscribe to our newsletters
कोलकाता, 30 सितम्बरमासः (हि.स.)। दुर्गा-पूजायाः उत्साहः पश्चिमबङ्गस्य प्रत्येककौणे गुञ्जति। यद्यपि दुर्गा-पूजा पश्चिमबङ्गस्य सांस्कृतिक-परिचयो जातः, तथापि अस्य भव्यस्य पर्वस्य वास्तविकानुभवः तदा भवति, यदा ढाकस्य (विशेष-प्रकारस्य ढालस्य) तालः सम्पूर्णं वातावरणं झङ्कृतं करोति। अस्मिन् वर्षेऽपि पञ्चमी-दिनादेव राज्यस्य ग्राम्य-प्रदेशेभ्यः “ढाकिनः” (ढाकं वादयन्तः) बहुसंख्यया कोलकाता-नगरस्य पूजा-मण्डपान् प्राप्ताः। ढाकस्य ताले देवी-दुर्गायाः आराधना, स्वागतं, उत्सव-उल्लासश्च निहिताः। यद्यपि प्राग्भ्यः तुलनया ढाकिनां संख्या न्यूनं जाता। तन्त्रज्ञानस्य हस्तं गृहीत्वा शीघ्रं विकसमानैः वाद्ययन्त्रैः सह एते ढाकिनः अपि शनैः शनैः परम्परायाः स्मृतयः भूत्वा संकुच्यमानाः। एते ढाकिनः बर्दवान्-मुर्शिदाबाद्-बाङ्कुडा-मालदा-पुरुलिया-इत्यादि-जनपदात् दीर्घं मार्गं गत्वा अत्र प्राप्ताः। षष्ठी-तिथेः आरभ्य विजयादशमी-यावत् एते एव कलाकाराः सम्पूर्णं राज्यं दुर्गा-पूजां स्वसुरैः जीवयन्ति।
ढाकस्य स्वविशिष्टा परिचयः अस्ति। सः केवलं वाद्ययन्त्रं न, अपि तु बङ्गालस्य सांस्कृतिक-स्पन्दनमेव। प्रायः द्वि-अर्धात् त्रि-पाद-दीर्घाः, एकात् १.५-पाद-प्रमाण-विशालाश्च एते ढोलाः विशेषप्रकारेण अलङ्कृताः भवन्ति। एकस्मिन् पार्श्वे पक्षिणां पर्णैः तेषां शोभा वर्ध्यते, अपरस्मिन् तु ढाकिनः तालात् एषा गुञ्जा निर्गच्छति या वातावरणे माता-दुर्गायाः स्वागतस्य ऊर्जा वितनुते। पूजा-मण्डपेषु यदा एते तालाः वाद्यन्ते, तदा भक्ति-आनन्द-उत्सवाणां वातावरणं चरमेण प्राप्यते।
षष्ठी-दिनादेव सम्पूर्ण-राज्ये सहस्रशः पूजा-मण्डपेषु ढाकस्य तालः गुञ्जति। एतेषु दिनेभ्यः अर्जितैः ध्वनिभिः ढाकिनः वर्षं गृह-गृहस्थ्यं पोषयन्ति। यद्यपि एषा परम्परा इदानीं चुनौतिभिः परिवेष्टा जाता।
केचन ढाकिनः “हिन्दुस्थान-समाचार” इत्यस्मै संवादे स्वदुःखं प्रकटितवन्तः। ते अवदन् यत् पूर्वं पूजा-समितयः तान् मुक्तहृदयेन मानदं ददति स्म। याचनायाः अपि आवश्यकता न आसीत्। आयोजकाः तेषां कौशलं सम्मानपूर्वकं सराहन्ति स्म। किन्तु अद्यावस्था परिवर्तिता। अनेकवारं आयोजकाः तैः सह व्यवहारः कुर्वन्ति। यदि ढाकिनः स्वेच्छितं मानदं न गृह्णन्ति, तर्हि ते प्रत्यावर्त्यन्ते। केचन ढाकिनः रिक्तहस्ताः ग्रामं प्रत्यागतवन्तः।
एतेषु स्थितिषु व्यथिताः ढाकिनः राज्य-सर्वकारं पुनः पुनः प्रार्थितवन्तः यत् तान् “लोक-शिल्पिनः” इति पदं दद्यात्, मासिक-भृत्यं च प्रदद्यात्, यथा तेषां कला-आजीविके च सुरक्षिते स्तः। किन्तु अद्यापि तेषां प्रार्थना अनादृता।
तथापि, कठिनतासु अपि ढाकिनां उत्साहः निष्ठा च न न्यूनिते। सौभाग्यं यत् अद्यापि बङ्गालस्य दुर्गा-पूजायां ढाकस्य महत्त्वं स्थितम्। अस्य निनादं विना दुर्गा-पूजायाः कल्पना अपि न शक्या।
मण्डपानां मध्ये उपस्थिता एषा ढाकिनां जनानां पक्ति सूचयति यत् बङ्गाले दुर्गा-पूजा केवलं धार्मिक-आस्था-आराधना न, अपि तु लोक-कलाकाराणां, परम्पराणां, समाजस्य च संवेत-भावनानां संगमोऽपि अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता