Enter your Email Address to subscribe to our newsletters
पटना, 30 सितंबरमासः (हि.स.)।राजधानी पटना नगरे दुर्गापूजायाः अवसरे श्रद्धा भक्तिः च अद्भुतसंगमेन दृश्यते। मातरः दुर्गायाः भव्यप्रतिमाः कलात्मकपण्डालाः च दृष्टुं भक्तजनानां जनसमूहः दिनरात्रे स्फुरति।
नगरस्य प्रत्येकस्मिन् कोणे सजिताः पण्डालाः न केवलं धार्मिकश्रद्धाया प्रतीकाः, किन्तु स्वभव्यता सज्जायाः च कारणेन जनानां आकर्षणं जनयन्ति। अत्र वर्षे पटना नगरे पूजासमितयः विशेषथीमाधारिताः पण्डालाः निर्मिताः। डाकबंगला-चतुष्पथं, पटना-सिटी, कंकड़बाग्, राजेन्द्रनगर, बोरिंगरोड, कदमकुआं, अगमकुआं, पटेलनगर, आशियानानगर, दीघाक्षेत्रे च प्रमुखपण्डालेषु भक्तजनानां महती भीड दृष्टा।
एतानि पण्डालानि विभिन्नमन्दिररूपे निर्मितानि, यस्मिन् नक़्क़ाशी रंगीनरोशनियः च विशेषेण आकर्षकाः। तत्सहितं कतिपयपूजासमितयः पण्डालं पर्यावरणसंरक्षणं विषये निर्मितवन्तः। अत्र प्लास्टिकस्य अपि प्रयोगः न कृतः, किंतु सम्पूर्णं पण्डालं बाँस-कपडा-प्राकृतिकसामग्रीभिः अलङ्कृतम्।
पूजापण्डाले स्थापिता मातरः दुर्गायाः प्रतिमाः अपि विशेषेण आकर्षणकेंद्रम्। प्रतिमायाः भव्यता कलात्मकता च भक्तजनानां मनो मोहितं कुर्वन्ति। तत्र शिल्पकलायाः रंगानां च अद्भुतसमन्वयः दृष्टव्यः।
जनसमूहदृश्येन पटना जिलाप्रशासनं सुरक्षा व्यवस्थायाः कठोरं नियोजनं कृतवती। प्रमुखपण्डालेषु सीसीटीवी-कैमरे स्थाप्यन्ते, पुलिससेना च नियोजिता। ट्राफिकव्यवस्थायाः सुव्यवस्थापनाय कतिपय स्थलेषु बेरिकेडिङ् वन-वेमार्गः च प्रवृत्तः।
दुर्गापूजापण्डालाः केवलं धार्मिकस्थानं न, किन्तु सांस्कृतिकगतिविधीनां च केन्द्रं जाताः। विभिन्नेषु स्थलेषु भक्तिगीतनृत्यरामलीलारूपकार्यक्रमाः आयोज्यन्ते। संध्याकाले पण्डालेषु प्रकाशझिलिकाः शङ्खघण्टिनादः च वातावरणं भक्तिमयं कुर्वन्ति।
पटना-निवासिनः तथा समीपजिलातः आगता भक्तजनाः पण्डालदर्शनं कृत्वा आनन्दं अनुभवन्ति। बहवः जनाः स्वकुटुम्बसहितं विभिन्नस्थलेषु गत्वा पण्डालस्य सौन्दर्यं अवलोकयन्ति।
पटना नगरं अद्य भक्ति, श्रद्धा उल्लासः च पूर्णतया व्याप्तः।
---------------
हिन्दुस्थान समाचार