Enter your Email Address to subscribe to our newsletters
कोलकाता, 30 सितम्बरमासः (हि.स.)। दुर्गापूजाकाले राजधानी-कोलकातायाः विविधानि मण्डपानि मध्ये माता-दुर्गायाः प्रतिमासु निवेशितानि सुवर्ण-रजत-बहुमूल्यगहना यथा सुरक्षितानि भवन्ति, ततः आराक्षकया अस्मिन् वर्षे विशेषव्यवस्था कृता।
लालबाज़ार-स्रोताणामनुसारं, एतेषु 13 मण्डपानाम् अभिज्ञानं कृतम्, यत्र प्रतिमाः सुवर्ण-रजत-आभूषणैः प्रचुरमात्रया अलङ्कृताः। तेषु ११ मण्डपेषु द्वौ आरक्षककर्मिणौ भुशुण्डीयुतौ नियोजितौ, शेषयोः द्वयोः मण्डलयोः अधिकबृहत सुरक्षा-व्यवस्था कृ
केन्द्रीय-कोलकातायाः मुचिपाडा-प्रदेशे एका पूजा-मण्डपस्य रक्षणार्थं द्वौ आरक्षक-अधिकाऱौ भूषुण्डीयुतौ च, द्वौ आरक्षककर्मिणौ भुशुण्डीयुतौ च नियोजिताः। एवं बेनियापुकुर-प्रदेशेऽपि एका मण्डपे भुशुण्डीधरिणः सैनिकाः आभूषणानां पर्यवेक्षणं कुर्वन्ति। अनेकषु मण्डपेषु आभूषण केवलं सीमित-समयपर्यन्तं प्रतिमाभ्यः धार्यन्ते, यावत् आभूषण प्रतिमायां स्थाप्यन्ते, तावत्कालं आरक्षकबलं निरन्तरं सुरक्षा-कर्तव्ये तिष्ठति।
आरक्षककर्मिणः न केवलं आभूषणानां रक्षणं करिष्यन्ति, अपि तु एतदपि सुनिश्चितं करिष्यन्ति यत् कोऽपि बाह्यः जनः प्रतिमायाः समीपतरं न आगच्छेत्। एतेषु सर्वेषु १३ मण्डपेषु पर्याप्तसंख्यया सीसीटीवी-चित्रग्राही अपि निवेशिताः।
कोलकाता-आरक्षकस्य एकः वरिष्ठ-अधिकारी अवदत् यत् आभूषणानां मूल्यं कोट्यां रूप्यकाणाम् अस्ति च, पूजाकाले लक्षशः भक्ताः एतेषु मण्डपेषु आगच्छन्ति। एवं स्थितौ चोरी-आशङ्का नित्यं भवति। अतः विशेष-सुरक्षा-व्यवस्था कृता।
गौरवणीयं यत् कोलकातायाः अनेकानि प्रतिष्ठित-पूजा-आयोजकानि प्रतिमायाः सुवर्ण-रजत-आभरणधारणस्य परम्परां वहन्ति। आभूषण गणयित्वा प्रतिमायां निवेशिताः, विसर्जनात् पूर्वं तानि अपाकृत्य समितेः समीपे सुरक्षितरूपेण स्थाप्यन्ते। सामान्यं पूजा-समितयः स्वयमेव सुरक्षा-व्यवस्थां कुर्वन्ति, किन्तु अस्मिन् वर्षे आरक्षकया अपि विशेष-पदानि स्वीकृतानि सुरक्षा-व्यवस्थां सुदृढीकर्तुं।
हिन्दुस्थान समाचार / अंशु गुप्ता