Enter your Email Address to subscribe to our newsletters
-डिजिटलीकरणस्य युगे ओटीपीआधारितं वितरणं अधिकं सुरक्षितम् अस्ति - कृष्णकुमारः यादवः।
प्रयागराजः, 30 सितम्बरमासः (हि.स.)। डाकविभागः प्रथमेऽक्टोबरमासदिनाङ्कात् स्पीड्-पोस्ट्-सेवां उन्नास्यति। डिजिटलीकरणस्य अस्मिन् युगे रीयल्-टाइम्-ट्रैकिङ् तथा ओटीपी-आधारित-वितरणेन सह स्पीड्-पोस्ट् पूर्वतः अपि अधिकं सुरक्षितं, संरक्षितं, स्मार्ट् च नागरिका-अनुकूलं भवति। अधुना ’रजिस्ट्रीकरणम्’ अथवा ’पञ्जीकृत-डाकः’ इत्यस्मात् प्रेषिते विनिर्दिष्ट-वितरणाय स्पीड्-पोस्ट्-डाकवस्तुनः कृते मूल्यवर्धिता सेवा अभिप्रेतास्ति। भारतीयडाकसेवायाः वरिष्ठ-अधिकारी च पोस्ट्मास्टर्जेनेरल् कृष्णकुमारः यादवः उक्तवान् यत् डाकविभागः एतत् परिवर्तनम् अधिसूचितवान्, यत् प्रथमेऽक्टोबरमासदिनाङ्कात् स्पीड्-पोस्टस्य कृते परिष्कृत-शुल्क-संरचनया सह प्रवर्तिष्यते।
पोस्ट्मास्टर्जेनेरल् मङ्गलवारे उक्तवान् यत् नूतन-प्रणाल्याः अन्तर्गतं स्पीड्-पोस्ट्-प्रपत्राणि पार्सलाश्च, वैधानिकप्रपत्राणि वैधानिक-संवादाश्च सहिताः सर्वप्रकाराः उत्तरदायि-वस्तूनां वितरणाय मूलभूत-सेवारूपेण कार्यं करिष्यन्ति। अधुना, आरक्षणसमये प्रेषकेन दत्तानां निर्देशानां अनुसारं स्पीड्-पोस्ट्-सेवा अथवा पतासुविशिष्टा भविष्यति वा प्राप्तिकर्तृविशिष्टा भविष्यति। रजिस्ट्रीकरण-सुविधा केवलं प्राप्तिकर्तृ-विशिष्ट-वितरणाय ०५ रूप्यक (जीएसटी अतिरिक्त) प्रति-वस्तु इत्यस्य पूरक-मूल्यवर्धित-विकल्परूपेण प्रदास्यते। स्पीड्-पोस्ट्-वस्तूनां बीमा-सुविधा सर्वदा यथावत् एव प्रवर्तिष्यते।
कृष्णकुमारः यादवः उक्तवान् यत् ओटीपी-आधारित-वितरणस्य सुविधायाः लाभं ग्राहकेभ्यः प्राप्नुयुः चेत्, बुकिङ्-समये मूल्यवर्धन-शुल्करूपेण ०५ (जीएसटी अतिरिक्त) दातव्यम्। एषः डिजिटलीकरणस्य युगे महती पहलः अस्ति। डाकविभागेन अद्यतनकाले एपीटी २.० प्लैट्फॉर्म् अन्तर्गतं तांत्रिक-परिवर्तनानि कृतानि, यस्य फलरूपेण ओटीपी-आधारित-वितरणस्य उन्नता ग्राहक-केन्द्रिता सुविधा आरभ्यते, या क्लाउड्-रेडी-सिस्टमः अस्ति। एषः उपायः लेखादेय-डाक-वितरणं सुव्यवस्थितं करिष्यति, सेवासु आच्छादनं न्यूनं करिष्यति, उत्तमं उपयोगकर्तृ-अनुभवं सुनिश्चितं च करिष्यति।
सः उक्तवान् यत् अस्य युक्तिकरणेन सह डाकविभागः ०१ अक्टोबरदिनाङ्कात् स्पीड्-पोस्ट्-प्रपत्राणां कृते शुल्केऽपि संशोधनं कृतवान्। नूतन-मूल्यानि (जीएसटी-वर्जयित्वा) प्रथमे ५०-ग्राम-भारस्य इण्ट्रा-सिटी-वितरणाय १९ रूप्यकाः, शेष-भारतस्य कृते ४७ रूप्यकाः च भविष्यन्ति। ततः परं दूरी-भारयोः आधारेण डाकविभागेन राजपत्रे अधिसूच्य निर्धारितशुल्कसंरचना प्रवर्तिष्यते। किन्तु, भारतदेशस्य अन्तराले दीर्घतम-मार्ग-वितरणयुक्ते ५००-ग्राम-भारयुक्ते स्पीड्-पोस्ट्-प्रपत्रे अधिकतम-शुल्कं ९३ रूप्यकाः (जीएसटी अतिरिक्त) भविष्यति। अद्यतनाः स्पीड्-पोस्ट्-मूल्यानि बाजारोन्मुखाः, पारदर्शिकाः, जीएसटीतः स्पष्टं पृथक्कृताश्च भवन्ति। ई-कॉमर्स्-व्यापारस्य प्रवर्धनाय, ये उपभोक्तारः न्यूनतमं ९-लक्षरूप्यक-मासिकं व्यापारं प्रदास्यन्ति, तेषां सर्वेषां कृते आरक्षितराशौ १०% तः ५०% पर्यन्तम् अपकर्षः उपलब्धः अस्ति।
गौरतव्यं यत् भारतीयडाकेन १ अगस्त् १९८६ तमे वर्षे पत्राणां पार्सलानां च समयबद्धं, कुशलं, सुरक्षितं च वितरण-सेवारूपेण स्वस्य स्पीड्-पोस्ट्-सेवा आरब्धा आसीत्। आरम्भे “ईएमएस् स्पीड्-पोस्ट्” इति नाम्ना प्रसिद्धा सा सेवा, राष्ट्रे सर्वत्र शीघ्रं विश्वसनीयं च वितरणं प्रदास्यन्ती निजी-कूरियर्-कम्पनिभ्यः सह प्रतिस्पर्धां कृत्वा भारतीयडाकस्य आधुनिकीकरण-प्रयत्नानाम् अतीव महत्वपूर्णः अंशः आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता