मध्‍य प्रदेशे गमने पुनः वर्षिष्यते वर्षाकालीनपवनम्, अग्रिमेषु चतुर्दिनेषु स्वल्पवृष्टेः संभावना
- विजयादशम्यां वृष्टेः संकेतः, प्रदेशे एतावता 45.1 इंचमिता वृष्टिःजाता भोपालम्, 30 सितम्‍बरमासः (हि.स.)।मध्यप्रदेशे लघुवृष्टेः क्रमः प्रचलति। प्रादेशे एकम् अक्टूबरदिनात् नवः प्रणाली सक्रियः भविष्यति, यस्य परिणामतः अनेकेषु स्थलेषु बिन्दुबिन्दु–वृष्टि
मौसम (फाइल फोटो)


- विजयादशम्यां वृष्टेः संकेतः, प्रदेशे एतावता 45.1 इंचमिता वृष्टिःजाता

भोपालम्, 30 सितम्‍बरमासः (हि.स.)।मध्यप्रदेशे लघुवृष्टेः क्रमः प्रचलति। प्रादेशे एकम् अक्टूबरदिनात् नवः प्रणाली सक्रियः भविष्यति, यस्य परिणामतः अनेकेषु स्थलेषु बिन्दुबिन्दु–वृष्टिः भविष्यति। मौसमविभागेन अग्रिमचत्वारः दिवसानां पर्यन्तं वृष्टेः सम्भावना व्यक्ता। अस्मिन्काले तीव्रा वायवः अपि वहिष्यन्ति। मानसूनस्य निर्गमनकालेऽपि अस्य सप्ताहे पुनः एकः वृष्टिजालः भविष्यति। दशहरपर्वणि अपि अनेकेषु जिलेषु वर्षा सम्भाव्यते, विशेषतः दक्षिणप्रदेशभागे अधिकः प्रभावः द्रष्टुं लभ्यते।

मौसमविभागस्य अनुसारम्—अग्रिमचत्वारः दिनान्यन्तं प्रदेशे लघुवृष्टिः भविष्यति, गर्जन–विद्युतः सह तीव्रवायवः अपि स्थितिं करिष्यन्ति। पञ्चमे दिने पुनः तीव्रवृष्टेः क्रमः आरभ्येत। अस्य पूर्वं सोमवासरेऽपि वृष्टेः क्रमः प्रवृत्तः। ग्वालियरप्रदेशतः मानसूनः प्रतिनिवृत्तः, तथापि सोमवासरे तत्र नवघण्टाभ्यन्तरे एकसप्तांशाङ्गुलं जलं पतितम्। भोपाल, दतिया, खरगोन, बडवानी, नर्मदापुरम्, मण्डला, सागर इत्यादिषु स्थलेषु अपि लघुवृष्टिः अभिलिखिता।

नवप्रणालीनिर्माणकारणात् सम्प्रति प्रादेशे मानसूनस्य पूर्णनिर्गमनं न भविष्यति। यद्यपि अद्यतनपर्यन्तं प्रादेशस्य द्वादशजिलाभ्यः मानसूनः निवृत्तः। एतेषु ग्वालियर, श्योपुर, मुरैना, भिण्ड, दतिया, शिवपुरी, गुना, आगरमालवा, नीमच, मन्दसौर, रतलाम इत्यादयः अन्तर्भवन्ति। राजगढ–अशोकनगरयोः कतिपयभागेभ्यः अपि मानसूनः प्रतिनिवृत्तः। मौसमविभागः वदति—प्रादेशस्य सर्वेभ्यः जिलाभ्यः षष्ठे अक्टूबरदिने यावत् मानसूनः प्रतिनिवर्तते। किन्तु नवप्रणाल्याः कारणेन तस्य निर्गमनतिथिः अग्रे अपि प्रसरितुं शक्यते।

ज्ञातव्यं यत् प्रदेशे अद्यतनपर्यन्तं औसततः ४५.१ इञ्च् वर्षा जाता। अपेक्षया ३७.३ इञ्च् जलं पतितव्यं आसीत्। अस्मात् गणनातः ७.८ इञ्च् जलं अधिकं पतितम्।

हिन्दुस्थान समाचार