अष्टमीपूजनाय गडबडा–शीतलाधामे समागतं भक्तिसमुद्रं, 50 सहस्राधिकाः श्रद्धालव: दर्शनं कृतवन्तः
मीरजापुरम् ३० सितम्बरमासः (हि.स.)। शारदीयनवरात्र्याः अष्टमीतिथौ गडबडा–शीतलाधामे मातुः शीतलायाः सभागृहे भक्तजनानां महासमुद्रः समुत्पन्नः। प्रभातसमये एव मन्दिरद्वारम् उद्घाट्य भक्तानां दीर्घाः पङ्क्तयः निरन्तरं दृष्टाः। प्रायः 50 सहस्राधिकाः श्रद्धालवः
मां शीतला


मीरजापुरम् ३० सितम्बरमासः (हि.स.)। शारदीयनवरात्र्याः अष्टमीतिथौ गडबडा–शीतलाधामे मातुः शीतलायाः सभागृहे भक्तजनानां महासमुद्रः समुत्पन्नः। प्रभातसमये एव मन्दिरद्वारम् उद्घाट्य भक्तानां दीर्घाः पङ्क्तयः निरन्तरं दृष्टाः। प्रायः 50 सहस्राधिकाः श्रद्धालवः मातुः गौरीस्वरूपायाः दर्शन–पूजनं कृत्वा स्वमिष्टानां प्रार्थनां समर्पितवन्तः।

भक्ताः सेवटीनद्यां स्नानं कृत्वा मातुः सभामध्ये प्रविष्टवन्तः। पुरुषाः महिलाः च पृथक्–पृथक् पङ्क्तिषु जयघोषान् कुर्वन्तः मन्दिरद्वारं प्रति गत्वा मालां, पुष्पं, नारिकेलं, चूनरीं, हलुवा–पूरीं च श्रृङ्गारसामग्रीं मातरि समर्पितवन्तः। मन्दिरपरिसरे मातृजयघोषैः, घण्टाघटाडिनादैः, दुर्गासप्तशतीपाठैः च दिव्यं वातावरणं व्याप्य आसीत्।

एतेषु अवसरकाले बहवः श्रद्धालवः बालानां मुण्डनसंस्कारं सत्यनारायणव्रतकथां च अकुर्वन्। भक्ताः स्वगृहेषु रोपितं ज्वां कन्यकानां शिरसि स्थाप्य पूजां कृत्वा सेवटी–नद्यां विसर्जितवन्तः। तथापि जनसमूहे मध्ये मन्दिरपरिसरे सम्यक्–शौचव्यवस्था न सञ्जाता, येन स्थले स्थले पादस्खलनं जातम्। सुरक्षा–व्यवस्थां दृष्ट्वा मेलानायकः श्यामलालः आरक्षकैः सहितं निरन्तरं गश्चरणं चक्रे।

मन्दिरपुरोहितः मंगलधारी–मिश्रः अवदत् यत् अद्य प्रभातकालात् एव दर्शनार्थिनां प्रवाहः निरन्तरः आसीत्, दिनान्ते च 50 सहस्राधिकाः श्रद्धालवः मातुः दर्शनं कृतवन्तः। मन्दिरव्यवस्थापकाः प्रकाशचन्द्र–शुक्लः, सुभाषचन्द्र–शुक्लः, ज्ञानचन्द्र–शुक्लः च सीसीटीवी–यन्त्रेण निरन्तरं निरीक्षणं कुर्वन्तः आसन्।

दर्शनपूजनस्य अनन्तरं श्रद्धालवः श्रृङ्गारसामग्रीं प्रसादरूपेण च जलेबीं क्रीत्वा परम्परागतं नवरात्रोत्सवं सम्पन्नं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता