Enter your Email Address to subscribe to our newsletters
श्रीअन्न (देशीय अन्नानि) – मक्का, बाज्र च ज्वारस्य क्रये कृषकाः पञ्जीकरणं कुर्वन्ति।
लखनऊनगरम्, 30 सितम्बरमासः (हि.स.)। खरीफ्-विपणनवर्षे २०२५-२६ अन्तर्गतं ‘श्रीअन्न’ (देशीय अन्नानि) प्रथम-तत् अक्टूबर् आरभ्य क्रयः भविष्यति, यः ३१ दिसम्बर् पर्यन्तं चलिष्यति। देशीय अन्नानि मध्ये सम्मिलितानि मक्का, बाज्र च ज्वारस्य क्रये कृषकाणां पञ्जीकरणं नवीनीकरणं च प्रवर्तते। खाद्य-एवं-रसद् विभागस्य अनुसारं तेषां कृते कृषकाः fcs.up.gov.in अथवा एप्प् UP KISAN MITRA इत्यस्मिन् पञ्जीकरणं वा नवीनीकरणं कर्तुम् अनिवार्यम्। क्रयः केवलं पञ्जीकृत-कृषकाणाम् एव क्रियते। सर्वकारः ज्वारस्य (मालदांडी) ३७४९, ज्वारस्य (हाइब्रिड्) ३६९९ रूप्यकाणि, बाज्रस्य २७७५ रूप्यकाणि च मक्का २४०० रूप्यकाणि प्रति कुण्टलम् न्यूनतम् समर्थन-मूल्यं निश्चितवन्ति। योगी-सर्वकारः कृषकाणां ४८ होराषु भुगतानं कर्तुं निर्देशम् अदत्त।
कृषकाणां ४८ होराषु भुगतानस्य निर्देशः
राज्य-सर्वकारस्य प्रवक्तारः उक्तवान् यत् कृषकः स्वस्य कस्यापि समस्यायाः कृते शुल्करहित-संख्या १८००१८००१५० इत्यस्मात् साहाय्यं ग्रहीतुं शक्नोति। तदन्यथा ते जनपद-खाद्य-विपणन-अधिकारी, क्षेत्रीय-विपणन-अधिकारी, विपणन-निरीक्षक च सम्पर्कं कर्तुं शक्नुवन्ति। कृषकाणां आधार-संबद्ध-वित्तकोषे प्रत्यक्षं भुगतानं भविष्यति। योगी-सर्वकारः ४८ होराषु भुगतानं कर्तुं निर्देशम् अदत्त। तथा च दलालान् निरोध्य पारदर्शिता-अनुसृत्य क्रय-केंद्रेषु देशीय अन्नस्य क्रयः ई-पॉप् (इलेक्ट्रॉनिक् प्वॉइंट् ऑफ् पर्चेज्) यन्त्रस्य माध्यमेन कृषकाणां बायोमेट्रिक् सत्यापनं द्वारा एव क्रियते।
एतेषु जनपदेषु मक्कायाः क्रयः भविष्यति
२५ जनपदेषु मक्का क्रयः भविष्यति। एते जनपदा बदायूं, बुलन्दशहर्, हरदोई, उन्नाव्, मैनपुरी, आग्र, फिरोजाबाद्, अलीगढ्, एटा, कासगंज्, हाथरस्, कानपुर-नगर-देहात्, कन्नौज्, औरैया, इटावा, बहराइच्, गोंडा, बलिय, जौनपुर्, फर्रुखाबाद्, मीरजापुर्, सोनभद्र, देवरिय, ललितपुर् च।
बाज्रस्य क्रय-जनपदा निर्धारिताः
बदायूं, बुलन्दशहर्, आग्र, फिरोजाबाद्, मथुरा, मैनपुरी, अलीगढ्, कासगंज्, हाथरस्, एटा, बरेली, शाहजहाँपुर्, संभल्, रामपुर्, अमरोहा, कानपुर-नगर-देहात्, फर्रुखाबाद्, औरैया, कन्नौज्, इटावा, जालौन्, हमीरपुर्, चित्रकूट्, गाजीपुर्, जौनपुर्, प्रयागराज्, फतेहपुर्, कौशांबी, मीरजापुर्, बलिय, हरदोई, उन्नाव् च – एषु ३३ जनपदेषु बाज्रस्य क्रयः भविष्यति।
एतेषु जनपदेषु ज्वारस्य क्रयः भविष्यति
बांदा, चित्रकूट्, हमीरपुर्, महोबा, कानपुर-नगर-देहात्, फतेहपुर्, उन्नाव्, हरदोई, मीरजापुर्, जालौन् च – एतेषु जनपदेषु ज्वारस्य क्रयः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता