Enter your Email Address to subscribe to our newsletters
औरैया, 30 सितंबरमासः (हि. स.)।
शारदीयनवरात्रमहोत्सवे जालौनमातामन्दिरस्य महिमा।
शारदीयनवरात्रपर्वणि जिलस्य प्राचीनं जालौनवाली मातामन्दिरं श्रद्धालूनां प्रमुखं आस्थाकेन्द्रं जातम्। विश्वासः अस्ति यत् द्वापरयुगे महर्षिः वेदव्यासः अस्य मन्दिरस्य स्थापनाṃ कृतवान्। कथ्यते च यत् पाण्डवाः वनवासकाले अत्र तपश्चर्यां कृतवन्तः, तदा एव माता प्रकट्य तान् आशीर्वादं दत्तवती। तस्मात्कालात् आरभ्य अस्मिन् मन्दिरे मातुः ज्योतिः निरन्तरं प्रज्वलिता इति मान्यते।
वरिष्ठः पत्रकारः बीरेन्द्रः सेंगर नामकः अवदत्—बीहडे स्थितं एतत् मन्दिरं “डकैतानां मन्दिरम्” इत्यपि प्रसिद्धम्। स्थानीयजनाः कथयन्ति यत् चम्बल–यमुनयोः तटप्रदेशे सक्रियाः महान् दस्यवः अपि अत्र मातुः दरबारं गत्वा शिरसि नम्रत्वा प्रणिपत्य प्रार्थनां कुर्वन्ति स्म। फूलनदेवी, निर्भयगुर्जरः, मल्खानसिंहः, पहल्वानसिंहः, लवलीपाण्डेयः, अरविन्दगुर्जरः, फक्कड्बाबा इत्यादयः कुख्यातदस्यवः नवरात्रे विशेषतया अत्र पूजा कृत्वा मनोवाञ्छां प्रार्थयन्तः आसन्।
परम्परा आसीत्—यदा दस्यवः दर्शनाय आगच्छन्ति स्म तदा सर्वे बीहडप्रदेशे गोलीनां तडित्–निनादः गुञ्जति स्म। दशकीयुगपर्यन्तं जालौन–औरैया–इटावा–भिण्ड–मुरैना इत्यादिप्रदेशेषु दस्यूनाम् आतंकः स्थितः। तस्मात् श्रद्धालवः मन्दिरं गन्तुं भयभीताः आसन्। दस्युभिः एषः प्रदेशः स्वस्य अड्डारूपेण स्वीकृतः। किन्तु गतयोः द्वयोः दशकीयुगयोः पुलिस-अभियानेन महान्तः गिरोहाः विनष्टाः, बीहडः दस्यु-मुक्तः जातः। अद्य तत्र गोलीनां गुंजार्थं न, किन्तु शङ्ख–घण्टानां निनादः श्रूयते।
नवरात्रे उमियमानाः भीडाः
अयानाग्रामे वरिष्ठइतिहासकारः हर्षवर्धनसिंहः कथयति— “जालौनमातामन्दिरं दूरप्रदेशीयानामपि श्रद्धालूनां प्रमुखं आस्थाकेन्द्रम्। नवरात्रे अत्र विशालः मेला भवति, यस्मिन् जालौनस्य सह औरैया, इटावा, कानपुरदेहात, हमीरपुर, झाँसी, ललितपुर, ग्वालियर, दतिया, भिण्ड–मुरैना इत्यादिप्रदेशेभ्यः सहस्रशः भक्ताः आगच्छन्ति।”
अत्र विशेषः परम्परा अस्ति—यदा भक्तानां मन्नत् पूर्यते तदा ते “जवाराः” शिरसि स्थापयित्वा पादाचरेणैव बीहडप्रदेशस्थितं एतत् मन्दिरं गच्छन्ति।
वरिष्ठः पत्रकारः हरेंद्रः राठौरः वदति— “विश्वासः अस्ति यत् जालौनीमातुः शरणं गत्वा यः भक्तः तिष्ठति तस्य सर्वाः मनोकामनाः पूर्यन्ते। अतो हि द्वापरयुगात् प्रज्वलिता एषा ज्योतिः अद्यापि भक्तेभ्यः आस्थादीपकः इव श्रद्धया दीप्यते।”
---------------
हिन्दुस्थान समाचार