Enter your Email Address to subscribe to our newsletters
नवदेहली, 30 सितंबरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता, दिल्लीभाजपायाः प्रथमाध्यक्षः प्रो. विजयकुमारमल्होत्रः मङ्गलवासरस्य प्रातः 94 वर्षाणां वयस्य निधनं प्राप्तवान्। तस्य निधनसमये दिल्लीप्रदेशभाजपाध्यक्षः वीरेंद्रसचदेवेन गम्भीरः शोकः व्यक्तः, सः उक्तवान् यत् मल्होत्रस्य जीवनं साधारणं, निष्ठा, जनसेवायै समर्पितं च आसीत्।
सचदेवेन वक्तव्ये उक्तम्— “जनसङ्घकालात् एव प्रो. मल्होत्रः दिल्लीमध्ये संगठनस्य, सङ्घविचारधारायाः च विस्ताराय ऐतिहासिकं कार्यं कृतवान्। तस्य जीवनं सर्वदा सर्वेषां भाजपाकार्यकर्तॄणां कृते प्रेरणादायकम् आसीत्, भविष्येऽपि प्रेरणां दास्यति। मल्होत्रः ‘देहल्याः प्रथमविकासपुरुषः’ इति कीर्तनीयः। तेन एव प्रयत्नेन राजधानी आधुनिकविकासदिशां प्राप्तवती। विशेषतः पटेलनगरं मोतीनगरं च यः दिल्लीप्रथमः उड्डयनपुलः संयुक्तवान्, सः तस्य मुख्यकार्यकारीपार्षदस्य कार्यकाले (1967–71) निर्मितः आसीत्।”
अन्ते सचदेवेन उक्तम्— “पक्षपरिवारः तस्य निधनं अपूरणीयक्षतिरूपेण मन्यते। अस्माकं सर्वेषां कृते एषा अतिदुःखपूर्णा घटी वर्तते। वयं सर्वे तस्य स्मृतयः प्रणमामः।”
------------
हिन्दुस्थान समाचार / अंशु गुप्ता