Enter your Email Address to subscribe to our newsletters
खड़गपुरम्, 30 सितंबरमासः (हि.स.)।अस्मिन् वर्षे खड्गपुरस्य सुप्रसिद्धः संघश्री-क्लबः तस्य “संघश्रौ हरियाली” इति विशिष्टं संदेशपूर्णं च विषयं गृह्णन् चर्चायाः केन्द्रं जातः। एषः उत्सवः क्लबस्य सप्तचत्वारिंशदधिकसप्ततमे वर्षे आयोजितः। अस्याः पंडालायां षट्सहस्रं जीवितं नर्सरी-वृक्षपुष्पाणां उपयोगः कृतः। तत्रापि मातादुर्गायाः प्रतिमा हरितपर्ण-रचनाभिः भूषिता, यस्यां प्रकृतेः मातृशक्तेश्च अद्भुतः संगमः जीवद्रूपेण प्रदर्शितः।
क्लबस्य पदाधिकारीणाम् अभिप्रायः— अद्य केवलं भारतं न, अपि तु समस्तं जगत् भयंकरदूषणस्य ग्रासं जातम्। वृक्षाणां अन्धाधुन्धच्छेदेन पर्यावरणस्य समता नश्यति। तस्मात् कस्यचित् स्थले तापमानं अत्यधिकं वर्धते, अन्यत्र तु महावृष्टिः, भूमिस्खलनं, स्वाभाविकप्रलयाश्च वर्धन्ते। सर्वाधिकं पीडिताः वृद्धाः रोगिणश्च भवन्ति, येषां श्वासोऽपि क्लिष्टः भवति।
आयोजकैः उक्तं यत् वृक्षान् केवलं “वृक्षं रोपय, प्राणं रक्ष” इति नारेषु न स्थापयेत्, अपि तु स्वसुतवत् पालनं करणीयम्। तदा एव मानवता पृथिव्यां जीवितं कर्तुं अधिकारं लप्स्यते।
न केवलं पूजायामेव, संघश्री-क्लबः समाजसेवायामपि अग्रणी भूमिका निभाति। सामाजिकसामरस्यम्, सद्भावं च गृह्णन् धर्म-जाति-भाषाभ्यः परं गत्वा एषा संस्था मानवता-सेवायै समर्पिता। अस्याः दुर्गोत्सवस्य अवसरात् आयोजकैः अनेके सेवा-कार्यक्रमाः आयोजिताः, यथा— “Get Well Soon” इत्यभियानस्य अन्तर्गतं खड्गपुर-राज्य-चिकित्सालये रोगिणां फलवितरणम्, रक्तदानशिविरम्, निःशुल्क-स्वास्थ्य-परीक्षणशिविरम्, दरिद्रजनानां भोजनवितरणम्, वृक्षारोपणकार्यक्रमः, वञ्चितेभ्यः वस्त्रवितरणम् इत्यादयः।
समित्याः सामाजिककार्यकर्तारः अवदन्— दुर्गोत्सवः केवलं धार्मिकः अनुष्ठानः न, अपि तु समाजस्य पर्यावरणस्य च रक्षणस्य पर्वः। मातादुर्गायाः शक्ति: प्रकृतेः अन्तराले एव निहिता, तस्याश्च रक्षणं एव सत्यं उपासनारूपम्।
---------------
हिन्दुस्थान समाचार