Enter your Email Address to subscribe to our newsletters

कटिहारः, 17 जनवरीमासः (हि.स.)।
महिला-बालविकासनिगमस्य अधीनस्थेन जिला हब फॉर एम्पावरमेंट ऑफ वूमेन संस्थया बालविवाहमुक्तभारतअभियानस्य शतदिवसीयविशेषाभियानस्य अन्तर्गतं बलरामपुरप्रखण्डकार्यालये एकदिवसीयकार्यशालाया आयोजनं कृतम्।
कार्यशालायाः अध्यक्षतां बलरामपुरस्य बालविवाहनिषेधाधिकारी आसीत्। अस्मिन् कार्यक्रमे प्रखण्डप्रमुखः मुखियाः पञ्चायतसमितिसदस्याः महिलापर्यवेक्षिकाः जीविकादिद्यः आङ्गनवाडीसेविकाः च अन्ये च विविधहितधारकाः सहभागितां कृतवन्तः।
कार्यशालायां समाजे प्रचलितानां बालविवाहादीनां कुरीतीनां विषये विस्तृता चर्चा अभवत् तथा तेषां उन्मूलनार्थं सर्वेषां स्टेकहोल्डराणां भूमिका कर्तव्यं च विवृणोक्तम्। प्रखण्डविकासाधिकारीणां द्वारा सर्वेभ्यः सहभागिभ्यः बालविवाहादृशीं सामाजिकदूषणां निरसयितुं तथा स्वप्रखण्डं बालविवाहमुक्तं कर्तुम् उद्दिश्य शपथः प्रदत्तः।
कार्यक्रमे महिला-बालविकासनिगमस्य जिला मिशन समन्वयकः केन्द्रप्रशासकः च तथा पिरामल फाउण्डेशन एसोसिएशन फॉर वॉलंटरी एक्शन राहतसंस्था इत्यादीनां प्रतिनिधयः अपि सक्रियां सहभागितां अकुर्वन्। एषा कार्यशाला बालविवाहोन्मूलनदिशायां सामूहिकसहभागितां जनजागरूकतां च सुदृढीकर्तुं महत्त्वपूर्णं पदं अभवत्।
---------------
हिन्दुस्थान समाचार