Enter your Email Address to subscribe to our newsletters

आगरमालवा, 17 जनवरीमासः (हि.स.)। मध्यप्रदेशराज्यस्य पञ्चायत एवं ग्रामीणविकासमन्त्री प्रह्लादसिंहः पटेलः शनिवासरे आगरमालवाजनपदे द्वयोः नद्योः उद्गमस्थले विधिविधानपूर्वकं पूजनार्चनं कृतवान्।मन्त्री पटेलः प्रथमं जनपदस्य आवरनामके ग्रामे आगत्य आऊनद्याः उद्गमस्थले विधिपूर्वकं पूजनं कृतवान्। तत्र मन्त्री पटेलः नागरिकैः सह संवादमपि अकरोत्।ततः पश्चात् मन्त्री पटेलः जनपदस्य पालखेड़ीनामकं ग्रामं गतवान्, यत्र तेन टिल्लरनद्याः उद्गमस्थले पूजनं कृतम्।
अस्मिन् अवसरे जिला पञ्चायताध्यक्षः मुन्नाबाई चौहानः, विधायकः मधु गहलोतः, जिलाध्यक्षः ओम मालवीयः, पूर्वविधायिका रेखा रत्नाकरः, नगरपालिकाध्यक्षः निलेश जैन पटेलः, भेरुसिंह चौहानः, प्रेम मस्ताना, जितेन्द्रसिंहः, हरिनारायण यादवः, कैलाश मकवाना, प्रेम यादवः, अजय जैन मारुबर्डिया, बाबूलाल यादवः, मयंक राजपूत, सुरेश बैरागी, कैलाश कुम्भकारः इत्यादयः जनप्रतिनिधयः, तथा प्रशासनिक अधिकारीणः एसडीएम् मिलिन्द ढोके, एसडीओपी मोतीलाल कुशवाहः, तहसीलदारः विजय सेनानी, परियोजनाधिकारी जितेन्द्र सेंगरः सहिताः अन्ये अधिकारीणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार