रायपुरम् : प्रमुख सचिव सोनमणि बोरा अद्य करिष्यति विभागीयकार्यस्याकरोत् समीक्षाम्
रायपुरम् , 20 जनवरीमासः (हि.स.)। आदिमजातिविकासविभागस्य प्रमुखसचिवः सोनमणिबोराः अद्य मङ्गलवासरे पूर्वाह्णे 11 वादनात् नवरायपुरनगरे स्थिते आदिवासी अनुसंधान एवं प्रशिक्षण संस्थानस्य सभाकक्षे विभागीयकार्यव्यवस्थायाः समीक्षाां करिष्यति। अस्यां संगोष्ठ
प्रमुख सचिव सोनमणि बोरा फाइल फाेटाे


रायपुरम् , 20 जनवरीमासः (हि.स.)।

आदिमजातिविकासविभागस्य प्रमुखसचिवः सोनमणिबोराः अद्य मङ्गलवासरे पूर्वाह्णे 11 वादनात् नवरायपुरनगरे स्थिते आदिवासी अनुसंधान एवं प्रशिक्षण संस्थानस्य सभाकक्षे विभागीयकार्यव्यवस्थायाः समीक्षाां करिष्यति। अस्यां संगोष्ठ्यां टीडी तथा टीआरटीआई संस्थयोः अधिकारीणः विशेषरूपेण उपस्थिताः भविष्यन्ति।

अस्यां एव बैठके रायपुरक्षेत्रे प्रचलितानां निर्माणकार्याणां अपि विस्तृतरूपेण समीक्षा क्रियते।

हिन्दुस्थान समाचार