उदय खेल महोत्सवस्य उद्घाटनं बुधवासरे
चित्तौड़गढ़म्, 27 जनवरीमासः (हि.स.)। पूर्वसहकारितामन्त्रिणः उदयलाल आंजनस्य प्रेरणया युवा कांग्रेस् एनएसयूआई च निम्बाहेड़ा छोटीसादड़ी इत्यस्य परतः उदय खेल महोत्सव 2026 अन्तर्गतं आयोजितायाः क्रिकेटप्रतियोगितायाः तैयारी अन्तिमचरणे वर्तते। प्रतियोगि
चित्तौड़गढ़ जिले के निंबाहेड़ा में क्रिकेट प्रतियोगिता की तैयारियों का जायजा लेते पूर्व सहकारिता मंत्री उदयलाल आंजना।


चित्तौड़गढ़म्, 27 जनवरीमासः (हि.स.)।

पूर्वसहकारितामन्त्रिणः उदयलाल आंजनस्य प्रेरणया युवा कांग्रेस् एनएसयूआई च निम्बाहेड़ा छोटीसादड़ी इत्यस्य परतः उदय खेल महोत्सव 2026 अन्तर्गतं आयोजितायाः क्रिकेटप्रतियोगितायाः तैयारी अन्तिमचरणे वर्तते।

प्रतियोगितार्थं महाविद्यालयस्य क्रीडाङ्गणे त्रीणि क्षेत्राणि तथा च जेके क्रीडाङ्गणे एकं क्रीडाक्षेत्रं सज्जीकृतं क्रियते। अस्यां प्रतियोगितायां निम्बाहेड़ा छोटीसादड़ी विधानसभाक्षेत्रस्य 316 दलानां 4424 क्रीडकाश्च स्वकीयं उत्कृष्टं क्रीडाकौशलं प्रदर्शयिष्यन्ति।

राजस्थानसर्वकारस्य पूर्वसहकारितामन्त्री उदयलाल आंजना इश्क़बाबाद मार्गे स्थितस्य राजकीय स्नातकोत्तर महाविद्यालयस्य क्रीडाङ्गणस्य निरीक्षणं कृत्वा आयोजनसम्बन्धिनः आवश्यकाः दिशानिर्देशाः दत्तवान्। आंजना अवदत् यत् क्रीडाप्रतियोगिताः युवेषु अनुशासनं दलभावनां सकारात्मक ऊर्जां च जनयन्ति तथा च एतादृशैः आयोजनेभ्यः प्रतिभानां अग्रे गमनाय अवसरः लभ्यते।

निरीक्षणकाले पूर्वनगरपालिकाध्यक्षः सुभाषचन्द्र शारदा, ब्लाक् कांग्रेस् कमेटीस्य कार्यकारी अध्यक्षः भोपराज टांक, नगर कांग्रेस् संगठनस्य महासचिवः रविप्रकाश सोनी इत्यादयः उपस्थिताः आसन्।

अस्यां प्रतियोगितायां निर्णायकानां भूमिकां वहन्तः जगदीश समदानी, सोहनलाल मेघवाल, खुर्शीद अली खान, भगवानलाल मेघवाल, राधेश्याम तेली, लोकेश बुनकर, धनराज सोलंकी, रतनलाल खटीक, शांतिलाल किर इत्यादयः शारीरिकशिक्षकाः तथा युवा कांग्रेस् एनएसयूआई परिवारस्य पदाधिकारीणश्च उपस्थिताः आसन्।

विशेषतया ज्ञातव्यम् यत् उदय खेल महोत्सव 2026 अन्तर्गतं आयोजितायाः अस्याः क्रिकेटप्रतियोगितायाः उद्घाटनं बुधवासरे प्रातः 10.15 वादने भविष्यति। उद्घाटनसमारोहे पूर्वसहकारितामन्त्री उदयलाल आंजना, जिलाकांग्रेस् अध्यक्षः प्रमोदसिंह सिसोदिया, पूर्व जिलाकांग्रेस् अध्यक्षः भैरूलाल चौधरी, चित्तौड़गढ़ प्रतापगढ़ अध्यक्षः सरस दुग्ध डेयरीस्य बद्रीलाल जगपुरा, चित्तौड़गढ़स्य निवर्तमान सभापतिः संदीप शर्मा, राजस्थान प्रदेश कांग्रेस् कमेटीस्य महासचिवः राजसिंह झाला, प्रदेश कांग्रेससमितेः सचिवौ ललित बोरीवाल हनुमंतसिंह बोहेडा, कपासन ब्लाक् कांग्रेससमितेः कार्यकारी अध्यक्षः ममतेश शर्मा इत्यादयः अतिथिरूपेण उपस्थिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार